Posts

A Word Related Glossary

Hindi English अजीवात् जनन Abiogenesis अजैविक Abiotic अवशोषण Absorption अकोशिकीय Acellular अनुकूलन Adaptation शैवाल Algae उपचय Anabolism अवायवीय Anaerobic पुमंग Androecium आवृतबीजी Angiosperm परागकोश Anther प्रतिजैविक Antibiotic धमनी Artery स्वांगीकरण Assimilation आलिंद Auricle

B World Related Glossary

जीवाणु Bacteria छाल Bark व्यवहार Behavior द्विवर्षीय Biennial द्विपार्श्विक Bilateral द्विनेत्री दृष्टि Binocular vision द्विपद-नाम पद्धति Binomial nomenclature जैवसंचयन Bioaccumulation जैवरसायन Biochemistry जैवनिम्नीकरण Biodegradable जैवविविधता Biodiversity जीवात् जनन Biogenesis रक्त Blood रक्त चाप Blood pressure अस्थि मज्जा Bone marrow

C World Related Glossary

एधा Cambium कोशिका Cell कोशिका विभाजन Cell division कोशिका भित्ति Cell wall केन्द्रीय तन्त्रिका तन्त्र Central nervous system तारक केन्द्र Centriole तारक काय Centrosome अनुमस्तिष्क Cerebellum प्रमस्तिष्क वल्कुट Cerebral cortex प्रमस्तिष्क गोलार्द्ध Cerebral hemisphere प्रमस्तिष्कमेरु द्रव Cerebrospinal fluid प्रमस्तिष्क Cerebrum रज्जुकी संघ Chordate गुणसूत्र Chromosome वर्गीकरण Classification संयोजी ऊतक Connective tissue कोशिका द्रव्य Cytoplasm

D World Related Glossary

पर्णपाती Deciduous पातीदन्त Deciduous teeth अपघटन Decomposition द्विबीजपत्री Dicotyledon पाचन Digestion द्विगुणित Diploid रोग Disease दिवाचर Diurnal डी ऑक्सी राइबो न्यूक्लिक एसिड D.N.A.

अमेरिका का स्वतंत्रता संग्राम

अमेरिका में ब्रिटिश औपनिवेशिक साम्राज्य की नींव कब रखी गई ? जेम्स प्रथम के शासनकाल में । रेड इंडियन कहां के मूल निवासी हैं ? अमेरिका अमेरिका की आजादी लड़ाई कब खत्म हुई ? 1783 ई. (पेरिस की संधि के मुताबिक) अमेरिका को पूर्ण स्वतंत्रता कब मिली ? 4 जुलाई 1776 ई. अमेरिका स्वतंत्रता संग्राम के नायक कौन थे जो बाद में अमेरिका के राष्ट्रपति बने ? जार्ज वाशिंगटन बोस्टन की चाय पार्टी किस लिए जानी जाती है ? अमेरिका स्वतंत्रता संग्राम के तात्कालिक कारण के लिए । बोस्टन की चाय पार्टी घटना का नायक कौन था ? सैम्युल एडम्स प्रजातंत्र की नींव सर्वप्रथम किस देश में हुई ? अमेरिका आधुनिक गणतंत्र की जननी किसे कहा जाता है ? अमेरिका धर्मनिरपेक्ष राज्य की स्थापना सबसे पहले कहां हुई ? अमेरिका अमेरिका की आजादी के दौरान अमेरिकियों का नारा क्या था ? प्रतिनिधित्व नहीं तो कर नहीं । संसार मे सर्वप्रथम लिखित संविधान कहां लागू हुआ ? 1789 ई. में संयुक्त राज्य अमेरिका में । विश्व का पहला देश जिसने मनुष्यों की समानता और उसके मौलिक अधिकारों की घोषणा की ? संयुक्त राज्य अमेरिका अमेरिका में दासों के आयात को कब अवैध घोषित किया ग

याज्ञवल्क्यस्मृतिःआचाराध्यायःउपोद्घातप्रकरणम्

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः । । १.१ । । मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत । । १.२ । । पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश । । १.३ । । मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती । । १.४ । । पराशरव्यासशङ्ख लिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः । । १.५ । । देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् । । १.६ । । श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियं आत्मनः । सम्यक्संकल्पजः कामो धर्ममूलं इदं स्मृतम् । । १.७ । । इज्याचारदमाहिंसा दानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् । । १.८ । । चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यं एव वा । सा ब्रूते यं स धर्मः स्यादेको वाध्यात्मवित्तमः । । १.९ । ।

याज्ञवल्क्यस्मृतिःआचाराध्यायःविवाहप्रकरणम्

  गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा ह्युभयं एव वा । । १.५१ । । अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियं उद्वहेत् । अनन्यपूर्विकां कान्तां असपिण्डां यवीयसीम् । । १.५२ । । अरोगिणीं भ्रातृमतीं असमानार्षगोत्रजान् । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । । १.५३ । । दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । स्फीतादपि न संचारि रोगदोषसमन्वितात् । । १.५४ । । एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । यत्नात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः । । १.५५ । । यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् । । १.५६ । । तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः । । १.५७ । । ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् । । १.५८ । । यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् । चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् । । १.५९ । । इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने । स कायः पावयेत्तज्जः षट्षड्वंश्यान्सहात्मना । । १.६० । । आसुरो द्रविणाद