आड् उपसर्ग

आड्‌ । प्राप्तीच्छाबंधनभयवाक्यश्लेषाभिविधिसाध्यकृच्छ्रादिकर्मग्रहणनिलयसामीप्यविक्रियानिमंत्रणनिवृत्याशीरादानांतर्भावस्पर्धाभिमुख्योर्ध्वकर्मविस्मयप्रतिष्ठानिर्द्देशशक्तिमर्यादासु ।


आड्‌ इत्युपसर्ग एतेष्वर्थेषु वर्तते । तद्यथा ।
प्राप्तौ आसादितमनेन ।
इच्छायां आकांक्षति ।
बंधने आमुञ्चति कवचम् ।
भये आकंपितः ।
वाक्ये आज्ञापयति ।
अभिविधौ आकृमारं यश पाणिनेः ।
श्लेषे आलिंगयति ।
साध्ये आचरति कपटेन ।
कृच्छ्रे आपद्गतः ।
आदिकर्मणि आरभते कर्तुम् ।
ग्रहणे आलंबते ।
निलये आवसथम् ।
सामीप्ये आसन्नं कल्याणम् ।
विक्रियायां आस्वादयति ।
निमंत्रणे आमंत्रणम् ।
निवृत्तौ आरमते ।
आशिषि आशास्ते ।
आदाने रसायनम् ।
अंतर्भावे आपीतमुदकम्‌ सिकताभिः ।
स्पर्धायां मल्लो मल्लमाह्वयति ।
आभिमुख्ये आगच्छति देवदत्तः ।
उर्ध्वकर्मणि आरोहति हस्तिपकः ।
विस्मये आनंदिताः ।
प्रतिष्ठायां आस्पदम् ।
निर्देशे आदिशति ।
शक्तौ आक्रमते गगनं चंद्रमाः ।
मर्यादायां आइलावर्धनात्संपन्नः शालयः ॥ १० ॥