अपि उपसर्ग

अपि । संभावनानिवृत्तिअपेक्षासमुच्चयसंभवगर्हाशीरमर्षणप्रश्नेषु । अपीत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।


संभावने अपि सिंचेन्मूलसहस्रम् ।
निवृत्तौ मांसमपि जुह्यात् ।
अपेक्षायां अथायमपि विद्वान् ।
समुच्चये त्वहमपि अयमपि ।
संभवे अपि संभवति ।
(अहिः स्तुहिषु) गर्हायां अपि वृषलं याचयेत् ।
आशिषि अपि वर्षं शतं जीयाः ।
अमर्षणे अपि भजन्न नमेत् ।
भूषणे अपि नह्वति हारम् ।
प्रश्ने अपि गच्छति ॥ १३ ॥