पञ्चमोऽध्यायः

 [पदचतुरूर्ध्व-प्रकरणम् (१-५)]


मुखवादोऽष्टभिर्वर्णैः परे स्युर्मकरालयैः क्रमाद्वृद्धैः ॥

सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्यं

तदुदितममलमतिभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥ ५.१ ॥

प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥
गुरुकयुगलनिधन इह सहित आङा

लघुविरतपदविततियतिरिति भवति पीडः ॥ ५.२ ॥

प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म ।

इतरदितरगतितमपि यदि च तुर्यं

चरणयुगलकमिति कलिका सा ॥ ५.३ ॥

द्विगुरुयुतसमलचरणान्ता मुखचरणगतमनुभवति च तृतीयः ।

अपरमिह लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा ॥ ५.४ ॥

प्रथमधिवसति यदि तुर्यं, चरमचरणपदमवसितगुरुयुग्मम् ।

निखिलमपरमुपरिगतमिति ललितपदयुक्ता, तदिदममृतधारा ॥ ५.५ ॥

[उद्गता-प्रकरणम् (६-८)]

सजादिमे सलघुकौ च नसजगुरुकैरथोद्गता ।

त्र्यङ्घ्रिगतभनजला गयुताः सजसा अगौ चरणमेकतः पठेत् ॥ ५.६ ॥

चरणत्रयं व्रजति लक्ष्म यदि सकलमुद्गतागतम् ।

ना भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ ५.७ ॥

नयुगं सकारयुगलं च भवति चरणे तृतीयके ।

तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥ ५.८ ॥

[उपस्थितप्रचुपित-प्रकरणम् (९-११)]

म्सौ ज्भौ गौ प्रथमाङ्घ्रिरेकतः पृथगन्यत्त्रितयं सनजरगास्ततो ननौ सः ।

त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ ५.९ ॥

नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम् ।

त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम् ॥ ५.१० ॥

प्रथमे च विरतिरार्षभं ब्रुवन्ति ॥

तच्छुद्धविराट्पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ ५.११ ॥

विषमाक्षरपादं वा पादैरसमं दशध्र्मवत् ।

यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ ५.१२ ॥