निघण्टुशास्त्रम्/द्वितीयोध्यायः

अथ द्वितीयः अध्याय

अपःð
अप्नःð
दंसःð
वेषःð
वेपःð
विष्ट्व
व्रतम
कर्वरम
करुणम
शक्म
क्रतुः
करणानि
करांसि
करिक्रत्
करन्ती
चक्रत
कर्त्वम्
कर्तोः
कर्तवइ
कृत्वी
धीः
शची
शमी
शिमी
शक्तिः
शिल्पम् इति कर्मणः [ शिल्पम् इति षड्विंशतिः कर्मनामानि ] | १ |

तुक्
तोकम्
तनयः
तोक्म
तक्म
शेषः
अप्नःð
गयः
जाः
अपत्यम्
यहुः
सूनुः
नपात्
प्रजा
वीजम् इति अपत्यस्य [ वीजम् इति पञ्चदश अपत्यनामानि ] | २ |

मनुष्यः
नरः
धवाः
जन्तवः
विशः
क्षितयः
कृष्टयः
चर्षणयः
नहुष
हरयः
मर्याः
मर्त्याः
मर्ताः
व्राताः
तुर्वशाः
द्रुह्यवः
आयवः
यदवः
अनवः
पूरवः
जगतः
तस्थुषः
पञ्चजनाः
विवस्वन्तः
पृतनाः इति मनुष्याणाम् [ पृतनाः इति पञ्चविंशतिः मनुष्यनामानि ] | ३ |

आयत
च्यवाना
अभीशू
अप्नवाना
विनङ्गृसौ
गभस्ती
करस्नौ
बाहू
भुरिजौ
क्षिपस्ती
शक्वरी
भरित्रे इति बाह्वोः भरित्रे इति द्वादश बाहुनामानि ] | ४ |

अग्रुवः
अण्व्यः
क्षिपः
व्रिशः
शर्याः
रशना
धीतयः
अथर्यःð
विपः
कक्ष्यः
अवनयः
हरितः
स्वसारः
जामयः
सनाभयः
योक्त्राणि
योजनानि
धुरः
शाखाः
अभीशवः
दीधितयः इति अङ्गुलीनाम् [ गभस्तयः इति द्वाविंशतिः अङ्गुलिनामानि] | ५ |

वश्मिð
उश्मसिð
वेति
वेनति
वेसति
वाञ्छति
वष्टि
वनोति
जुषते
हर्यति
आ चके
उशिक्
मन्यते
छन्त्सत्
चाकनत्
चकमानः कनति
कानिषत् इति [ अष्टादश ] कान्तिकर्माण | ६ |

अन्धः वाजः
पयः
श्रवः
पृक्षः
पितुः
सुतः
सिनम्
अवः
क्षु
धासिः
इरा
इळआ
इषम्
ऊर्क्
रसः
स्वधा
अर्क
क्षद्मð
नेमःð
ससम
नमःð
आयुःð
सूनृताð
ब्रह्मð
वर्चःð
कीलालम् इति अन्नस्
[ कीलालम् यशः इति अष्टाविंशतिः अन्ननामानि] | ७ |

आ वयत
भर्वत
बभस्ति वेतिð
वेवेष्ट
अविष्यन
बप्सत
भसथःð
बब्धाम
ह्वयति इति अत्तिकर्माण
[ ह्वरति इति दश अत्तिकर्माणः] | ८ |

ओजःð
पाजःð
शवःð
तवह
तरःð
त्वक्षःð
शर्धःð
बाधःð
नृम्णम
तविष
शुष्मम
शुष्णम
दक्षःð
वीळ
च्यौत्नम
शूषम
सहःð
यहःð
वधःð
वर्गःð
वृजनम
वृक
मज्मनाð
पौंस्यान
धर्णसि
द्वविणम
स्यन्द्रासःð
शम्बरम् इति बलस्य [ शम्बरम् इति अष्टाविंशतिः बलनामानि ] | ९ |

मघम
रेक्णःð
रिक्थम
वेदःð
वरिव
श्वात्रम
रत्नम
रयि
क्षत्रम
भगःð
मीळहुम
गयःð
द्युम्नम
इन्द्रियम
वसुð
राय
राधःð
भोजनम
तनाð
नृम्णम
बन्धुःð
मेध
यशःð
ब्रह्मð
द्रविणम
श्रवःð
वृत्रम
ऋतम् इति धनस्य [ वृतम् इति अष्ताविंशतिः एव धननामानि] | १० |

अघ्न्याð
उस्र
उस्रियाð
अह
मह
अदिति
इळआð
जगत
शक्वरी इति गवाम् [ शक्वरी इति नव गोनामानि] | ११ |

रेळत
हेळत
भामत
भृणीयतेð
भ्रीणातिð
भ्रेषत
दोधत
वनुष्यतिð
कम्पत
भोजते इति [ दश ] क्रुध्यतिकर्माण | १२ |

हेळःð
हरःð
हृणिःð
त्यजःð
भामःð
एहःð
ह्वरःð
तपुष
जूर्णि
मन्यु
व्यथिः इति क्रोधस्य [ व्यथिः इति एकादश क्रोधनामानि ] | १३ |

वर्तत
अयत
लोटत
लोठत
स्यन्दत
कसत
सर्पत
स्यमत
स्रवत
स्रंसत
अवत
श्चोतत
ध्वंसत
वेनत
मार्ष्टिð
भुरण्यतिð
शवत
कालयत
पेलयत
कण्टत
पिस्यत
बिस्यत
मिस्यत
प्रवत
प्लवत
च्यवत
कवत
गवत
नवत
क्षोदत
नक्षत
सक्षत
म्यक्षत
सचत
ऋच्छत
तुरीयतिð
चतत
अतत
गातिð
इयक्षत
सश्चत
त्सरत
रंहत
यतत
भ्रमत
ध्रजत
रजत
लजत
क्षियत
धमत
मिनातिð
ऋण्वत
ऋणोतिð
स्वरत
सिसर्त
विषिष्ट
योषिष्ट
रिणातिð
रीयत
रेजत
दध्यत(दघ्यत इति पाठः)
दभ्नोतिð
युध्यत
धन्वत
अरुषत
आर्यत
डीयत
तकत
दीयत
ईषत
फणत
हनत
अर्दत
मर्दत
सर्सृत
नसत
हर्यत
इयर्त
ईर्तेð
ईङ्खत
ज्रयत
श्वात्रत
गन्तिð
आ गनीगन्त
जङ्गन्त
जिन्वत
जसत
गमत
ध्रतिð
ध्रातिð
ध्रयत
वहत
रथर्यतिð
जेहत
ष्वःकत
क्षुम्पत
प्सातिð
वातिð
यातिð
इषतिð
द्रातिð
द्रूळत
एजत
जमत
जवत
वञ्चत
अनित
पवत
हन्तिð
सेधत
अगन
अजगन
जिगात
पतत
इन्वत
द्रमत
द्रवत
वेतिð
हयन्तात
एतिð
जगायात
अयुथुः इति द्वाविंशशतम् गतिकर्माण | १४ |

नु
मक्षु
द्रवत्
ओषम्
जीराः
जूर्णिः
शूर्ताः
शूघनासः
शीभम
तृषु
तूयम्
तूर्णिः
अजिरम्
भुरण्युः
शु
आशु
प्राशुः
तूतुजिः
तूतुजानः
तुज्यमानासः
अज्राः
साचीवित्
द्युगत्
ताजत्
तरणिः
वातरंहाः इति क्षिप्रस्य [ वातरंहाः इति षड्विंशतिः क्षिप्रनामानि] | १५ |

तळइत्
आसात्
अम्बरम्
तुर्वशे
अस्तमीके
आके
उपाके
अर्वाके
अन्तमानाम्
अवमे
उपमे१ इति अन्तिकस्य [उपमे इति एकादश अन्तिकनामानि ] | १६ |

रणः
विवाक्
विखादः
नदनुः
भरे
आक्रन्द
आहवे
आजौ
पृतनाज्यम्
अभीके
समीके
ममसत्यम्
नेमधिता
सङ्काः
समितिः
समनम्
मीळहे
पृतनाः
स्पृधः
मृधः
पृत्सु
समत्सु
समर्य
समरणे
समोहे
समिथे
संख्य
सङ्गे
संयुग
सङ्गथे
सङ्गमे
वृत्रतूर्ये
पृक्षे
आणौ
शूरसातौ
वाजसातौ
समनीके
खले
खजे
पौंस्य
महाधने
वाजे
अज्म
सद्म
संयत
संवतः इति संग्रामस्य [ संवतः इति षट्चत्वारिंशत् सङ्ग्रामनामानि ] | १७ |

इन्वति
नक्षति
आक्षाणः
आनट्
आष्ट
आपानः
अशत्
नशत्
आनशे
अश्नुते इति [ दश ] व्याप्तिकर्माणः | १८ |

दभ्नोतिð
श्नथति
ध्वरति
धूर्वति
वृणक्ति
वृश्चति
कृण्वति
कृन्तति
श्वसिति
नभते
अर्दयति
स्तृणाति
स्नेहयति
यातयति
स्फुरति
स्फुलति
निवपन्तु
अवतिरत
वियातः
आतिरत्
तळइत्
अखण्डल
द्रूणाति
रम्णाति
शृणाति
शम्नाति
तृणेळहि
ताळहि
नितोशते
निबर्हयति
मिनाति
मिनोति
धमति इति वधकर्माणः [धमति इति त्रयस्त्रिंशत् वधकर्माणह् ] | १९ |

दिद्युत्
नेमि
हेतिः
नमः
पविः
सृकः
वधः
वज्रः
अर्कः
कुत्सः
कुलिशः
तुञ्जः
तिग्मः
मेनिः
स्वधितिः
सायकः
परशुः इति वज्रस्य [परशुः इति अष्टादश वज्रनामानि ] | २० |

इरज्यति
पत्यत
क्षयति
राजति इति [ चत्वारः ] ऐश्वर्यकर्माणः | २१ |

राष्ट्री
अर्यः
नियुत्वान्
इनः इनः इति ईश्वरस्य [ इनः इनः चत्वारि ईश्वरनामानि ] | २२ |
इति निघण्टौ द्वितीयः अध्यायः