निर्‌ उपसर्ग

निर्‌ । वियोगभृशार्थपापात्ययावधारणादेशातिक्रमलाभेषु निरित्युपसर्ग अयमेतेषु अर्थेषु वर्तते ।


वियोगे निःशल्यम् ।
भृशार्थे निर्नीतः ।
पापे निर्मर्यादः ।
अत्यये निर्दाधं गमनम् ।
अवधारणे निश्चितः ।
आदेशे निर्दिष्टः ।
अतिक्रमे निःक्रांतः ।
लाभे निर्विशेषः ॥ ७ ॥