द्वितीयः पादः

 2-1 कृहृभ्यामेणुः ॥ करेणुः । हरेणुर्गन्धद्रव्यम् ।

2-2 हनिकुषिनरिकाशिभ्यः कथन् ॥ हथो विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ।

2-3 अवे भृञः ॥ अवभृथः ।

2-4 उषिकुषिगार्तिभ्यः स्थन् ॥ ओष्ठः कोष्ठम् । गाथा अर्थः । बाहुलकात् शोथः ।

2-5 सर्तेर्णित् ॥ सार्थः समूहः ।

2-6 जॄवृञ्भ्यामूथन् ॥ जरूथं मांसम् । वरूथो रथगुप्तौ ना ।

2-7 पातॄतुदिवचिरिचिसिचिभ्यस्तक् ॥ पीथो रविर्घृतं पीथम् । तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतमिति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलकादृचेरपि । रिक्थमृक्थं धनं वसु । सिक्थम् ।

2-8 अर्तेर्निरि ॥ निर्ऋथं साम ।

2-9 निशीथगोपीथावगथाः ॥ निशीथोऽर्धरात्रः रात्रिमात्रं च । गोपीथं तीर्थम् । अवगथः प्रातःस्नातः ।

2-10 गश्चोदि ॥ उद्गीथः साम्नो भागविशेषः ।

2-11 समीणः ॥ समिथो वह्निः संग्रामश्च ।

2-12 तिथपृष्ठगूथयूथप्रोथाः ॥ तिजेर्जलोपः । तिथोऽनलः कामश्च । पृष्ठम् । गूथं विष्ठा । यूथं समूहः । प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ।

2-13 स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् ॥ द्वात्रिंशद्भ्यो रक् स्यात् । वलि यलोपः । स्फारम् । न्यङ्क्वादित्वात्कुत्वम् । तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः । सृप्रश्चन्द्रः । तृप्रः पुरोडाशः । दृप्रो बलवान् । वन्द्रः पूजकः । उन्दी, उन्द्रो जलचरः । श्वित्रं कुष्ठम् । वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे । अजेर्वी, वीरः । नीरम् । पद्रो ग्रामः । मन्द्रो हर्षो देशभेदश्च । मुद्रा प्रत्ययकारिणी । खिद्रो रोगो दरिद्रश्च । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचाद्यचि चन्दोऽपि । हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः । दहोऽग्निः । दस्रः स्वर्वैद्यः । दम्भ्रः समुद्रः स्वल्पं च । वसेः संप्रसारणे ।

8-3-110 न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ॥ रेफपरस्य सकारस्य सृप्यादीनां सवनादीनां च मूर्धन्यो न स्यात् । ’8-3-106 पूर्वपदात्‌’ इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन ’8-3-60 शासिवसि-’ इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । वाश्रं मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम् । बाहुलकात् मुसेरक् ॥ मुस्रम् । अश्रुः ।

2-14 चकिरम्योरुच्चोपधायाः ॥ चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ।

2-15 वौ कसेः ॥ विकुस्रश्चन्द्रः ।

2-16 अमितम्योर्दीर्घश्च ॥ आम्रम् । ताम्रम् ।

2-17 निन्देर्नलोपश्च ॥ निद्रा ।

2-18 अर्देर्दीर्घश्च ॥ आर्द्रम् ।

2-19 शुचेर्दश्च ॥ शूद्रः ।

2-20 दुरीणो लोपश्च ॥ दुःखेनेयते प्राप्यत इति दूरम् ।

2-21 कृतेश्छः क्रू च ॥ कृच्छ्र्म् । क्रूरः ।

2-22 रोदेर्णिलुक् च ॥ रोदयतीति रुद्रः ।

2-23 बहुलमन्यत्रापि संज्ञाछन्दसोः ॥ णिलुगित्येव । वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे ।

2-24 जोरी च ॥ जीरोऽणुः । ज्यश्चेत्येके ।

2-25 सुसूधागृधिभ्यः क्रन् ॥ सुरः । सूरः । धीरः । गृध्रः ।

2-26 शुसिचिमीनां दीर्घश्च ॥ शुः सौत्रः । शूरः । सीरम् । चीरम् । भीरः समुद्रः ।

2-27 वा विन्धेः ॥ वीध्रं विमलम् ।

2-28 वृधिवपिभ्यां रन् ॥ वर्ध्रं चर्म । वप्रः प्राकारः ।

2-29 ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः ॥ रन्नन्ता ऊनविंशतिः । निपातनाद्गुणाभावः । ऋज्रो नायकः । इदि इन्द्रः । अङ्गेर्नलोपः । अग्रम् । वज्रोऽस्त्री हीरके पवौ । डुवप् उपधाया इत्वम् विप्रः । कुम्बिचुम्ब्योर्नलोपः । कुब्रमरण्यम् । चुब्रं मुखम् । क्षुर विलेखने रेफलोपः । अगुणः । क्षुरः । खुर छेदने रलोपो गुणाभावश्च । खुरः । भन्देर्नलोपः भद्रम् । उच समवाये । चस्य गः । उग्रः । ञिभी । भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्चस्य कः । शुक्रः । पक्षे लः । शुक्लः । गुङ् वृद्धिः । गौरोऽरुणे सिते पीते । वन संभक्तौ । वम्रो विभागी इणो गुणाभावः । इरा मद्ये च वारिणि । मा माने माला ।

2-30 समि कस उकन् ॥ कस गतौ । सम्यक्कसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः अस्थिरश्च ।

2-31 पचिनशोर्णुकन् कनुमौ च ॥ पचेः कः । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः ।

2-32 भियः क्रुकन् ॥ भीरुकः ।

2-33 क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि ॥ रजकः । इक्षुकुट्टकः । चरकः । चष भक्षणे । चषकः । शुनकः । भषकः ।

2-34 रमे रश्च लो वा ॥ रमको विलासी । लमकः ।

2-35 जहातेर्द्वे च ॥ जहकस्त्यागी कालश्च ।

2-36 ध्मो धम च ॥ धमकः कर्मकारः ।

2-37 हनो वध च ॥ वधकः ।

2-38 बहुलमन्यत्रापि ॥ कुह विस्मापने । कुहकः । कृतकम् ।

2-39 कृषेर्वृद्धिश्चोदीचाम् ॥ कार्षकः । कृषकः ।

2-40 उदकं च ॥ प्रपञ्चार्थम् ।

2-41 वृश्चिकृष्योः किकन् ॥ वृश्चिकः । कृषिकः ।

2-42 प्राङिपणिकषः ॥ प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी ।

2-43 मुषेर्दीर्घश्च ॥ मूषिक आखुः ।

2-44 स्यमेः संप्रसारणं च ॥ चाद्दीर्घः । सीमिको वृक्षभेदः ।

2-45 क्रिय इकन् ॥ क्रयिकः क्रेता ।

2-46 आङि पणिपनिपतिखनिभ्यः ॥ आपणिकः । आपनिकः इन्द्रनीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च ।

2-47 श्यास्त्याहृञविभ्य इनच् ॥ श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः ।

2-48 वृजेः किच्च ॥ वृजिनम् ।

2-49 अजेरज च ॥ वीभावबाधनार्थम् । अजिनम् ।

2-50 बहुलमन्यत्रापि ॥ कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यतेः यत्परुषि दिनम् । दिवसोऽपि दिनम् ।

2-51 द्रुदक्षिभ्यामिनन् ॥ द्रविणम् । दक्षिणः । दक्षिणा ।

2-52 अर्तेः किदिच्च ॥ इरिणं शून्यम् ।

2-53 वेपितुह्योर्ह्रस्वश्च ॥ विपिनम् । तुहिनम् ।

2-54 तलिपुलिभ्यां च ॥ तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु । पुलिनम् ।

2-55 गर्वेरत उच्च ॥ गौरादित्वात् ङीष् । गुर्विणी । गर्भिणी ।

2-56 रुहेश्च ॥ रोहिणः ।

2-57 महेरिनण् च ॥ चादिनन् । माहिनन् । महिनं राज्यम् ।

2-58 क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च ॥ वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति स्रूर्यज्ञोपकरणम् । द्रूर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम् ।

2-59 आप्नोतेर्ह्रस्वश्च ॥ आपः । अपः । अद्भिः । अद्भ्यः ।

2-60 परौ व्रजेः षश्च पदान्ते ॥ व्रजेः क्विब्दीर्घौ स्तः पदान्ते तु षश्च । परिव्राट् । परिव्राजौ ।

2-61 हुवः श्लुवच्च ॥ जुहूः ।

2-62 स्रुवः कः ॥ स्रुवः ।

2-63 चिक् च ॥ इकार उच्चारणार्थः । क इत् कुत्वम् । स्रुवं च स्रुचश्च संमृड्ढि ।

2-64 तनोतेरनश्च वः ॥ तनोतेश्चिक् प्रत्ययः । अनो वशब्दादेशश्च । त्वक् ।

2-65 ग्लानुदिभ्यां डौः ॥ ग्लौः । नौः ।

2-66 च्विरव्ययम् ॥ डौरित्येव । ग्लौकरोति । ’1-1-39 कृन्मेजन्तः’ इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्च्व्यन्त एवेति ।

2-67 रातेर्डैः ॥ राः । रायौ । रायः ।

2-68 गमेर्डोः ॥ गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । बाहुलकाद् द्युतेरपि डोः । द्यौः स्त्री स्वर्गान्तरिक्षयोः ।

2-69 भ्रमेश्च डूः ॥ भ्रूः । चाद्गमेः । अग्रेगूः ।

2-70 । दमेर्डोसिः ॥ दोः । दोषौ ।

2-71 पणेरिज्यादेश्च वः ॥ वणिक् । स्वार्थेऽण् । नैगमो वाणिजो वणिक् ।

2-72 वशेः कित् ॥ उशिगग्नौ घृतेपि च ।

2-73 भृञ ऊच्च ॥ भूरिक् भूमिः ।

2-74 जसिसहोरुरिन् ॥ जसुरिर्व्रज्रम् । सहुरिरादित्यः पृथिवी च ।

2-75 सुयुरुवृञो युच् ॥ सवश्चन्द्रमाः । यवनः । रवणः । कोकिलः । वरणः ।

2-76 अशेरश च ॥ अश्नोतेर्युच् स्यात् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ।

2-77 उन्देर्नलोपश्च ॥ ओदनः ।

2-78 गमेर्गश्च ॥ गमेर्युच् स्याद्गश्चादेशः । गगनम् ।

2-79 बहुलमन्यत्रापि ॥ युच् स्यात् । स्यन्दनः । रोचना ।

2-80 रञ्जेः क्युन् ॥ रजनम् ।

2-81 भूसूधूभ्रस्जिभ्यश्छन्दसि ॥ भुवनम् । सुवन आदित्यः । धवनो वह्निः । निधुवनं सुरतम् । भृज्जनमम्बरीषम् ।

2-82 कॄपॄवृजिमन्दिनिधाञः क्युः ॥ किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ।

2-83 धृषेर्धिष् च संज्ञायाम् ॥ धिषणो गुरुः । धिषणा धीः ।

2-84 वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ॥ अतिप्रत्ययान्ताः । पृषु सेचने गुणाभावः पृषन्ति । बृहत् महान् । गमेर्जगादेशः । जगत् ।

2-85 संश्चत्तृपद्वेहत् ॥ एते निपात्यन्ते । पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् । संचिनोतेः सुट् इकारलोपः । संश्चत् कुहकः । तृषत् छत्रम् । विपूर्वाद्धन्तेष्टिलोपः । इत ए च । वेहद्गर्भोपघातिनी ।

2-86 छन्दस्यसानच् शुजॄभ्याम् ॥ शवसानः पन्थाः । जरसानः पुरुषः ।

2-87 ऋञ्जिवृद्धिमन्दिसहिभ्यः कित् ॥ ऋञ्जसानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च ।

2-88 अर्तेर्गुणः शुट् च ॥ अर्शसानोऽग्निः ।

2-89 सम्यानच्स्तुवः ॥ संस्तवानो वाग्मी ।

2-90 युधिबुधिदृशिभ्यः किच्च ॥ युधानः । बुधानः । दृशानो लोकपालकः ।

2-91 हुर्छेः सनो लुक् छलोपश्च ॥ जुहुराणश्चन्द्रमाः ।

2-92 श्वितेर्दश्च ॥ शिश्विदानः पुण्यकर्मा ।

2-93 तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ ॥ शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तः तौ चानिटौ । शंस्ता स्तोता । शंस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदात्तेत् । वृक्ये चक्षदानमिति मन्त्रात् । उक्षाणं वा वेहतं वा क्षदन्ते इति ब्राह्मणाच्च । क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।

2-94 बहुलमन्यत्रापि ॥ मन् । मन्ता । हन् । हन्ता । इत्यादि ।

2-95 नप्तृनेष्टृत्वष्टृहॊतृपोतृभ्रातृजामातृमातृपितृदुहितृ ॥ न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च । नेष्टा । त्विषेरितोऽत्वम् । त्वष्टा । होता । पोता ऋत्विग्भेदः । भ्राजतेर्जलोपः । भ्राता । जायां माति जामाता । मान पूजायां नलोपः । माता । पातेराकारस्य इत्वम् । पिता । दुहेस्तृच इट् गुणाभावश्च । दुहिता ।

2-96 सुञ्यसेर्ऋन् ॥ स्वसा ।

2-97 यतेर्वृद्धिश्च ॥ याता । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।

2-98 नञि च नन्देः ॥ न नन्दति ननान्दा । इह वृद्धिर्नानुवर्तत इत्येके ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सेति शब्दार्णवः ।

2-99 दिवेर्ऋः ॥ देवा देवरः । स्वामिनो देवृ देवरौ ।

2-100 नयतेर्डिच्च ॥ ना । नरौ नरः ।

2-101 सव्ये स्थश्छन्दसि ॥ ’8-3-97 अम्बाम्ब-’ इत्यत्र ‘स्थास्थिन्स्थूणामुपसंख्यानम्’ । सव्येष्टा सारथिः । सव्येष्टरौ । सव्येष्टरः ।

2-102 अर्तिसृधृधम्यश्यवितॄभ्योऽनिः ॥ सरणिः । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकात् रजनिः ।

2-103 आङि शुषेः सनश्छन्दसि ॥ आशुशुक्षणिरग्निर्वातश्च ।

2-104 कृषेरादेश्च चः ॥ चर्षणिर्जनः ।

2-105 अदेर्मुट् च ॥ अद्मनिरग्निः ।

2-106 वृतेश्च ॥ वर्तनिः । गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह ।

2-107 क्षिपेः किच्च ॥ क्षिपणिरायुधम् ।

2-108 अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः ॥ अर्चिर्ज्वाला । इदन्तोऽप्ययम् । अग्नेर्भ्राजन्ते अर्चयः । शोचिर्दीप्तिः । हविः सर्पिः । ’6-4-97 इस्मन्-’ इति ह्रस्वः । छदिः पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि । छर्द्यतीसारशूलवान् ।

2-109 बृंहेर्नलोपश्च ॥ बर्हिर्ना कुशशुष्मणोः ।

2-110 द्युतेरिसिन्नादेश्च जः ॥ ज्योतिः ।

2-111 वसौ रुचेः संज्ञायाम् ॥ वसुरोचिर्यज्ञः ।

2-112 भुवः कित् ॥ भुविः समुद्रः ।

2-113 सहो धश्च ॥ सिधिरनड्वान् ।

2-114 पिबतेस्थुक् ॥ पाथिश्चक्षुःसमुद्रयोः ।

2-115 जनेरुसिः ॥ जनुर्जननम् ।

2-116 मनेर्धश्छन्दसि ॥ मधुः ।

2-117 अर्तिपॄवपियजितनिधनितपिभ्यो नित् ॥ अरुः । परुर्ग्रन्थिः । वपुः । यजुः । तनुः । तनुषी । तनूंषि । धनुरस्त्रियाम् । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति । सान्तस्य उदन्तस्य वा रूपम् । तपुः सूर्याग्निशत्रुषु ।

2-118 एतेर्णिच्च ॥ आयुः । आयुषी ।

2-119 चक्षेः शिच्च ॥ चक्षुः ।

2-120 मुहेः किच्च ॥ मुहुरव्ययम् ।

2-121बहुलमन्यत्रापि ॥ आचक्षुः । परिचक्षुः ।

2-122 कॄगॄशॄवृञ्चतिभ्यः ष्वरच् ॥ कर्वरो व्याघ्ररक्षसोः । गर्वरोऽहंकारी । शर्वरी रात्रिः । वर्वरः प्राकृतो जनः । चत्वरम् ।

2-123 नौ सदेः ॥ निपद्वरस्तु जम्बालः । निपद्वरी रात्रिः ॥

इत्युणादिषु द्वितीयः पादः ॥