चतुर्थोऽध्यायः

विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम् ॥ ४.१ ॥


भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुता द्रुतमध्या ॥ ४.२ ॥

सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि भाद्गौ ॥ ४.३ ॥

ओजे तपरौ जरौ गुरुश्चेन्मसौ ज्गौग्भद्रविराङ्भवेदनोजे ॥ ४.४ ॥

असमे सजो सगुरुयुक्तौ केतुमती समे भरनगाद्गः ॥ ४.५ ॥

आख्यानकीं तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत् ॥ ४.६ ॥

जतौ जगौ गो विषमे समे चेत्तौ ज्गौ ग एषा विपरीतपूर्वा ॥ ४.७ ॥

सयुगात्सलघू विषमे गुरुर्युजि नभौ भरकौ हरिणप्लुता ॥ ४.८ ॥

अयुजि ननरला गुरुः समेन्जमपरवक्त्रमिदं ततो जरौ ॥ ४.९ ॥

अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा ॥ ४.१० ॥

वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः ।

पुष्पताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ४.११ ॥

स्याअयुग्मके रजौ रयौ समे चेज्जरौ जरौ गुरुर्यवात्परा मतीयम् ॥ ४.१२ ॥