परा उपसर्ग

परा । वधमर्षणगतिविक्रमाभिमुख्यभृशार्थाप्राधान्यविमोक्षप्रातिलोम्येषु । परा इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।


वधे पराघातः ।
मर्षणे परामृषू ।
गतौ परागतः ।
विक्रमे पराक्रान्तः ।
अभिमुख्ये परावृत्तः ।
भृशार्थे पराजितः ।
अप्रधाने पराधीनः ।
विमोक्षे पराक्षतः ।
प्रातिलोम्ये पराङ्मुखः ॥ २ ॥