अप उपसर्ग

अप । वर्जनवियोगचौर्यहर्षनिर्द्देशविकृतिवारणविपर्ययेषु । अयमपोपसर्ग एतेष्वर्थेषु वर्तते ।

वर्जने अपसांकाश्यादृष्टो देवः ।
वियोगे अपयाति ।
चौर्ये अपहरति ।
निर्द्देशे अपदिशति ।
विकृतौऽपकृतम्‌ ।
वारण अपसरति ।
विपर्यये अपशब्दः ॥ ३ ॥