अनु उपसर्ग

अनु । पश्चाद्भावाधिष्ठानसामीप्यस्वाध्यायानुबंधविसर्गसादृश्याभिमुख्यलक्षणहीनेषु ।


इत्यनूपसर्ग एतेष्वर्थेषु वर्तते ।
पश्चाद्भावे अनुरथं पदातयः ।
अधिष्ठाने अनुष्ठानं पाटलिपुत्रम्‌ ।
सामीप्ये अमुमेघं गगनम्‌ ।
स्वाध्याये व्याकरणमनुवदति ।
अनुबंधे अनुशयः ।
विसर्गे अनुज्ञातो गच्छति ।
सादृश्ये अनुकृतिः ।
आभिमुख्ये अनुवत्सो मातरं धावति ।
लक्षणे अनुवनमसौ निर्गतः ।
हीने अन्वर्जनं योद्धारः ॥ ५ ॥