अथ नपुंसकाधिकारः

118 नपुंसकम् ।

119 भावे ल्युडन्तः । ।

120 निष्ठा च । प्निष्ठा(1.1.26) ।

121 त्वष्यञौ तद्धितौ । प्त्व(5.1.119), ष्यञ्(5.1.123) प्रत्ययान्तः ।

122 कर्मणि च ब्रााहृणादि गुण वचनेभ्यः । (5.1.124) ।

123 यद्यढग्यगञण्वुञ्छाश्च भाव कर्मणि ।

प्यत्(5.1.125), य(.126), ढक्(.127), यक्(.128), अञ्(.129), अण्(.130), वुञ्(.132,3), छ(.135) प्रत्ययान्तः ।

124 अव्ययीभावः । (2.4.18) ।

125 द्वन्द्वैकत्वम् । (2.4.2) ।

126 अभाषायाम् हेमन्त शिशिरावहोरात्रे च । (2.4.28)

127 अनञ्कर्मधारय़स्तत्पुरुषः ।

128 अनल्पे छाया । (2.4.22) ।

129 राजा मनुष्य पूर्वा सभा ।

130 सुरा सेना छाया शाला निशाः स्त्रियाम् च । प्2.4.15फ् ।

131 शिष्टम् परवत् । ।

132 रात्राह्नाहाः पुंसि । (2.4.29) ।

133 अपथ पुण्याहे नपुंसके । (2.4.17,30)

134 संख्या पूर्वा रात्रिः । (2.1.52)

135 द्विगुः स्त्रियाम् च । (2.4.17) ।

136 इसुसन्तः । प्इस्(उणा.2.108), उस्(उणा.2.115) प्रत्ययान्तः ।

137 अर्चिः स्त्रियाम् च ।

138 छदिः स्त्रियामेव ।

139 मुख नयन लोह वन मांस रुधिर कार्मुक विवर जल हल धनान्नाभिधानानि । ।

140 सीरार्थौदनाः पुंसि ।

141 वक्त्र नेत्रारण्य गाण्डीवानि पुंसि च ।

142 अटवी स्त्रियाम् ।

143 लोपधः । ।

144 तूलोपल ताल कुसूल तरल कम्बल देवल वृषलाः पुंसि ।

145 शील मूल मङ्गल साल कमल तल मुसल कुण्डल पलल मृणाल वाल निगल पलाल बिडाल खिल शूलाः पुंसि च ।

146 शतादिः संख्या । ।

147 शतायुत प्रयुताः पुंसि च ।

148 लक्षा कोटिः स्त्रियाम् ।

149 शङ्कुः पुंसि ।

150 सहरुाः क्वचित् ।

151 मन्द्व्यच्कः अकर्तरि । प्मन्( ) प्रत्ययान्तःफ् ।

152 ब्राहृन् पुंसि च ।

153 नाम रोमणी नपुंसके ।

154 असन्तः द्व्यच्कः । प्अस्( ) प्रत्ययान्तः।

155 अप्सराः स्त्रियाम् ।

156 त्रान्तः । ।

157 यात्रा मात्रा भस्त्रा दंष्ट्रा वरत्राः स्त्रियामेव ।

158 भृत्रामित्र छात्र पुत्र मन्त्र वृत्र मेढ्रोष्ट्राः पुंसि ।

159 पत्र पात्र पवित्र सूत्र छत्राः पुंसि च ।

160 बल कुसुम शुल्ब पत्तन रणाभिधानानि । ।

161 पद्म कमलोत्पलानि पुंसि च ।

162 आहव संग्रामौ पुंसि ।

163 आजिः स्त्रियामेव ।

164 फल जातिः । ।

165 वृक्ष जातिः स्त्रियामेव । ।

166 वियज्जगत्सकृत् शकन् पृषत् शकृद्यकृदुदश्वितः ।

167 नवनीतावतानानृतामृत निमित्त वित्त चित्त पित्त व्रत रजत वृत्त पलितानि ।

168 श्राद्ध कुलिश दैव पीठ कुण्ड भाण्डाङ्काङ्गद दधि सक्थ्यक्ष्यास्यास्पदाकाश कण्व बीजानि ।

169 दैवम् पुंसि च ।

170 धान्याज्य सस्य रूप्य कुप्य पण्य वण्र्य धिष्ण्य हव्य कव्य काव्य सत्यापत्यामूल्य शिक्य कुड¬ मद्य हम्र्य तूर्य सैन्यानि ।

171 द्वन्द्व बर्ह दुःख बडिश पिच्छ बिम्ब कुटुम्ब कवच वर शर वृन्दारकाणि ।

172 अक्षमिन्द्रिये ।

इति नपुंसकाधिकारः ।।