अथ स्त्र्यधिकारः

001 लिङ्गम् ।

002 स्त्री ।

003 ऋकारान्ताः मातृ दुहितृ स्वसृ पोतृ ननान्दरः ।

004 अन्यू प्रत्ययान्तः धातुः । प्अनि(उ 2.102), ऊ(उणा.1.81) प्रत्ययान्तः

005 अशनि भरण्यरणयः पुंसि च ।

006 मिन्यन्तः । प्मि(उणा.4.43), नि(उणा.4.48) प्रत्ययान्तः

007 वह्नि वृष्ण्यग्नयः पुंसि ।

008 श्रोणि योन्यूर्मयः पुंसि च ।

009 क्तिन्नन्तः । ।

010 ईकारान्तश्च । प्ई(उणा.3.158) प्रत्ययान्तः ।

011 ऊङाबन्तश्च । प्ऊङ्(4.1.66) आप् (उ डाप्, चाप्, टाप्) प्रत्ययान्तः ।

012 य्वन्तमेकाक्षरम् । प्ई, ऊ कारान्तम्

013 विंशत्यादिः आनवतेः ।

014 दुन्दुभिः अक्षेषु ।

015 नाभिरक्षत्रिये ।

016 उभावन्यत्र पुंसि ।

017 तलन्तः । प्तल्(5.1.119) प्रत्ययान्तःफ् ।

018 भूमि विद्युत्सरिल्लता वनिताभिधानानि । ।

019 यादः नपुंसकम् ।

020 भाः रुाुक्रुाग्दिगुष्णिगुपानहः ।

021 स्थूणोर्णे नपुंसके च ।

022 गृह शशाभ्याम् क्लीबे ।

023 प्रावृड्विप्रुडØट्तृड्विट्त्विषः ।

024 दर्वि विदि वेदि खनि शान्यश्रि वेशि कृष्योषधि कट¬ङ्गुलयः । प्पक्षे ङीप्।

025 तिथि नाडि रुचि वीचि नालि धूलि किकि केलिच्छवि रात्र्यादयः । । प्आदयः

026 शष्कुलि राजि कुट¬शनि वर्ति भ्रुकुटि त्रुटि वलि पङ्क्तयः ।

027 प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषदुषःसंवित्क्षुत्पुन्मुत्समिधः ।

028 आशीर्धूःपूर्गीद्र्वारः ।

029 अप्सुमनस्समास्सिकतावर्षाणाम् बहुत्वम् च ।

030 रुाक्त्वग्ज्योग्वाग्यवागू नौ स्फिजः ।

031 तृटि सीमा संबध्याः ।

032 चुल्लि वेणि खार्यश्च । ।

033 तारा धारा ज्योत्स्नादयश्च । प्आदयः।

034 शलाका स्त्रियाम् नित्यम् ।

इति स्त्र्यधिकारः ।।