याज्ञवल्क्यस्मृतिःआचाराध्यायःगणपतिकल्पप्रकरणम्

 

विनायकः कर्मविघ्न सिद्ध्यर्थं विनियोजितः ।
गणानां आधिपत्ये च रुद्रेण ब्रह्मणा तथा । । १.२७१ । ।

तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति । । १.२७२ । ।

काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ।
अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते । । १.२७३ । ।

व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः ।
विमना विफलारम्भः संसीदत्यनिमित्ततः । । १.२७४ । ।

तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी च न भर्तारं अपत्यं गर्भं अङ्गना । । १.२७५ । ।

आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ।
वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः । । १.२७६ । ।

स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।
गौरसर्षपकल्केन साज्येनोत्सादितस्य च । । १.२७७ । ।

सर्वाउषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः । । १.२७८ । ।

अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात् ।
मृत्तिकां रोचनां गन्धान्गुग्गुलुं चाप्सु निक्षिपेत् । । १.२७९ । ।

या आहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ।
चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं ततः । । १.२८० । ।

सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम् ।
तेन त्वां अभिषिञ्चामि पावमान्यः पुनन्तु ते । । १.२८१ । ।

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगं इन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । । १.२८२ । ।

यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा । । १.२८३ । ।

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च । । १.२८४ । ।

मितश्च सम्मितश्चैव तथा शालकटङ्कटौ ।
कूश्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः । । १.२८५ । ।

नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः । । १.२८६ । ।

कृताकृतांस्तण्डुलांश्च पललौदनं एव च ।
मत्स्यान्पक्वांस्तथैवामान्मांसं एतावदेव तु । । १.२८७ । ।

पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधां अपि ।
मूलकं पूरिकापूपांस्तथैवोण्डेरकस्रजः । । १.२८८ । ।

दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् ।
एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः । । १.२८९ । ।

विनायकस्य जननीं उपतिष्ठेत्ततोऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णं अञ्जलिम् । । १.२९० । ।

रूपं देहि यशो देहि भगं भवति देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे । । १.२९१ । ।

ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणान्भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि । । १.२९२ । ।

एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।
कर्मणां फलं आप्नोति श्रियं चाप्नोत्यनुत्तमाम् । । १.२९३ । ।

आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।
महागणपतेश्चैव कुर्वन्सिद्धिं अवाप्नुयात् । । १.२९४ । ।