पञ्चमः पादः

5-1 अदि भुवो डुतच् ॥ अद्भुतम् ।

5-2 गुधेरूमः ॥ गोधूमः ।

5-3 मसेरूरन् ॥ मसूरः। प्रथमे पादे असेरुरन्मसेश्चेत्यत्र व्याख्यातः ।

5-4 स्थः किच्च ॥ स्थूरो मनुष्यः ।

5-5 पातेरतिः ॥ पातिः स्वामी । संपातिः पक्षिराजः ।

5-6 वातेर्नित् ॥ वातिरादित्यसोमयोः ।

5-7 अर्तेश्च ॥ अरतिरुद्वेगः ।

5-8 तृहेः क्नो हलोपश्च ॥ तृणम् ।

5-9 वुञ्लुठितनिताडिभ्य उलच् तण्डश्च ॥ व्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः ।

5-10 दंसेष्टटनौ न आ च ॥ दासः सेवकशूद्रयोः ।

5-11 दंशेश्च ॥ दाशो धीवरः ।

5-12 उदि चेर्डैसिः ॥ स्वरादिपाठादव्ययत्वम् । उच्चैः ।

5-13 नौ दीर्घश्च ॥ नीचैः ।

5-14 सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः ॥ रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात् । कित्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च ।

5-15 पूञो यण् णुक् ह्रस्वश्च ॥ यत्प्रत्ययः । पुण्यम् ।

5-16 स्रंसेः शिः कुट् किश्च ॥ स्रंसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ।

5-17 अर्तेः क्युरुच्च ॥ उरणो मेषः ।

5-18 हिंसेरीरन्नीरचौ ॥ हिंसीरो व्याघ्रदुष्टयोः ।

5-19 उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च ॥ उदरम् ।

5-20 डित् खनेर्मुट् स चोदात्तः ॥ अच् अल् च डित्स्याद्धातोर्मुट् स चोदात्तः । मुखम् ।

5-21 अमेः सन् ॥ अंसः ।

5-22 मुहेः खो मूर्च ॥ मूर्खः ।

5-23 नहेर्हलोपश्च ॥ नखः ।

5-24 शीङो ह्रस्वश्च ॥ शिखा ।

5-25 माङ ऊखो मय् च ॥ मयूखः ।

5-26 कलिगलिभ्यां फगस्योच्च ॥ कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ।

5-27 स्पृशेः श्वण्शुनौ पृ च ॥ श्वण्शुनौ प्रत्ययौ पृ इत्यादेशः । पार्श्वोऽस्त्री कक्षयोरधः । पर्शुरायुधम् ।

5-28 श्मनि श्रयतेर्डुन् ॥ श्मन्शब्दो मुखवाची । मुखमाश्रयत इति श्मश्रुः ।

5-29 अश्र्वादयश्च ॥ अश्रु नयनजलम् ।

5-30 जनेष्टन् लोपश्च ॥ जटा ।

5-31 अच् तस्य जङ्घ च ॥ तस्य जनेः जङ्घादेशः स्यादच्च । जङ्घा ।

5-32 हन्तेः शरीरावयवे द्वे च ॥ जघनम् । पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ।

5-33 क्लिशेरन् लो लोपश्च ॥ लकारस्य लोपः । केशः ।

5-34 फलेरितजादेश्च पः ॥ पलितम् ।

5-35 कृञादिभ्यः संज्ञायाम् वुन् ॥ करकः । करका । कटकः । नरकम् । नरकः । नरको नारकोऽपि चेति द्विरूपकोशः । सरकं गगनम् । कोरकः कोरकं च ।

5-36 चीकयतेराद्यन्तविपर्ययश्च ॥ कीचको वंशभेदः ।

5-37 पचिमच्योरिच्चोपधायाः ॥ पेचकः । मेचकः ।

5-38 जनेररष्ठ च ॥ जठरम् ।

5-39 वचिमनिभ्यां चिच्च ॥ वठरो मूर्खः । मठरो मुनिशौण्डयोः । बिदादित्वान्माठरः। गर्गादित्वान्माठर्यः ।

5-40 ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च ॥ ऊर्दरः शूररक्षसोः ।

5-41 कृदरादयश्च ॥ कृदरः । कुसूलः । मृदरं विलसत् । सृदरः सर्पः ।

5-42 हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे ॥ घातनो मारकः ।

5-43 क्रमिगमिक्षमिभ्यस्तुन् वृद्धिश्च ॥ क्रान्तुः पक्षी । गान्तुः पथिकः । क्षान्तुर्मशकः ।

5-44 हर्यतेः कन्यन् हिर च ॥ कन्यन् प्रत्ययः । हिरण्यम् ।

5-45 कृञः पासः ॥ कर्पासः । बिल्वादित्वात्कार्पासं वस्त्रम् ।

5-46 जनेस्तु रश्च ॥ जर्तुर्हस्ती योनिश्च ।

5-47 ऊर्णोतेर्डः ॥ ऊर्णा ।

5-48 दधातेर्यत् नुट् च ॥ धान्यम् ।

5-49 जीर्यतेः क्रिन् रश्च वः ॥ जिव्रिः स्यात्कलपक्षिणोः । बहुलकात् ‘8-2-77 हलि च’ इति दीर्घो न ।

5-50 मव्यतेर्यलोपो मश्चापतुट् चालः ॥ मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य । ममापतालो विषये ।

5-51 ऋजेः कीकन् ॥ ऋजीक इन्द्रो धूमश्च ।

5-52 तनोतेर्डउः सन्वच्च ॥ तितउः । पुंसि क्लीबे ।

5-53 अर्भकपृथुकपाका वयसि ॥ ऋधु वृद्धो । अतो वुन् । भकारश्चान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ।

5-54 अवद्यावमाधमार्वरेफाः ॥ कुत्सिते वदेर्नञि यत् । अवद्यम् । अवतेरमः । वस्य पक्षे धः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतेस्तौदादिकादेः । रेफः ।

5-55 लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः ॥ तरौ प्रत्ययौ क्रमात् स्तो धातोर्ह्रस्वः प्रत्ययस्य पुट् । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् ।

5-56 क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च ॥ क्लिशेः कन् स्यात् उपाधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । कित्वफलं चिन्त्यम् ।

5-57 अश्नोतेराशुकर्मणि वरट् च ॥ चकारादुपधाया ईत्वम् । ईश्वरः ।

5-58 चतेरुरन् ॥ चत्वारः ।

5-59 प्रादतेररन् ॥ प्रातः ।

5-60 अमेस्तुट् च ॥ अन्तर्मध्यम् ।

5-61 दहेर्गो लोपो दश्च नः ॥ गप्रत्ययो धातोरन्तस्य लोपो दकारस्य नकारः । नगः ।

5-62 सिचेः संज्ञायां हनुमौ कश्च ॥ सिञ्चतेः कप्रत्ययो हकारादेशो नुम् च स्यात् । सिंहः ।

5-63 व्याङि घ्रातेश्च जातौ ॥ कप्रत्ययः स्यात् । व्याघ्रः ।

5-64 हन्तेरच् घुर च ॥ घोरम् ।

5-65 क्षमेरुपधालोपश्च ॥ चादच् । क्ष्मा ।

5-66 तरतेर्ड्रिः ॥ त्रयः । त्रीन् ।

5-67 ग्रहेरनिः ॥ ग्रहणिः ङीष् । ग्रहणी व्याधिभेदः ।

5-68 प्रथेरमच् ॥ प्रथमः ।

5-69 चरेश्च ॥ चरमः ।

5-70 मङ्गेरलच् ॥ मङ्गलम् ॥

इत्युणादिषु पञ्चमः पादः ॥