नि उपसर्ग

नि । निवेशराशिभृशार्थाधोभावनिवासद्दारकर्मदर्शनोपरमबंधनकौशल्यांतर्भावसानीधमोक्षाश्रयेषु निरित्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

निवेशे निवेशितम् ।
राशौ निकरो धान्यस्य ।
भृशार्थे निगृहीतः ।
अधोभावे निपतितः ।
निवासे निवसितो नरम् ।
दारकर्मणि निविष्टो देवदत्तः ।
दर्शने निशामयति रुपम् ।
उपरमे निवृतः ।
बंधने नियमितः ।
कौशल्ये निपुणः ।
अंतर्भावे निपीतमुदकम्‌ सिकताभिः ।
सामीप्ये निकृष्टकालः ।
मोक्षे निसृष्टः ।
आश्रये निलयः ॥ ११ ॥