तृतीयः पादः

3-1 छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः ॥ एकादश प्वरच्प्रत्ययान्ता निपात्यन्ते । छिदिर् छद् अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्तः । छत्वरो गृहकुञ्जयोः । धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकाः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणं । तीवरो जातिविशेषः । नीवरः परिव्राट् । गाहतेर्ह्रस्वत्वम् । गह्वरम् । कटे वर्षादौ । कट्वरं व्यजनम् । यमेर्दकारः । संयद्वरो नृपः । पदेः संपद्वरः इत्येके ।

3-2 इण्सिञ्जिदीङुष्यविभ्यो नक् ॥ इनः सूर्ये नृपे पत्यौ । सिनः काणः । जिनोऽर्हन् । दीनः । उष्णः । ऊनः ।

3-3 फेनमीनौ ॥ एतौ निपात्येते । स्फायतेः फेनः । मीनः ।

3-4 कृषेर्वर्णे ॥ कृष्णः ।

3-5 बन्धेर्ब्रधिबुधी च ॥ ब्रध्नः । बुध्नः ।

3-6 धापॄवस्यज्यतिभ्यो नः ॥ धाना भ्रष्टयवे स्त्रियः । पर्णं पत्रम् । पर्णः किंशुकः । वस्नो मूल्ये वेतने च । अजेर्वी । वेनः । अत्न आदित्यः । बाहुलकात् । शृणोतेः श्रोणः पङ्गुः ।

3-7 लक्षेरट् च ॥ लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च । चान्मुडित्येके । लक्षणं लक्ष्मणं नाम्नि चिन्हे च । लक्षणो लक्ष्मणश्च रामभ्राता । लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा ।

3-8 वनेरिच्चोपधायाः ॥ वेन्ना नदी ।

3-9 सिवेष्ठेर्यू च ॥ दीर्घोच्चारणसामर्थ्यान्न गुणः । स्यून आदित्यः । बाहुलकात् केवलो नः । ऊठ् । अन्तरङ्गत्वाद्यण् । गुणः । स्योनः ।

3-10 कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित् ॥ कर्णः । वर्णः । जर्णश्चन्द्रे च वृक्षे च । सेना । द्रोणः । पन्नो नीचैर्गतिः । अन्नमोदनः । स्वप्नो निद्रा ।

3-11 धेट इच्च ॥ धेनः सिन्धुर्नदी धेना ।

3-12 तृषिशुषिरसिभ्यः कित् ॥ तृष्णा । शुष्णः सूर्यो वह्निश्च । रस्नं द्रव्यम् ।

3-13 सुञो दीर्घश्च ॥ सूना वधस्थानम् ।

3-14 रमेस्त च ॥ रमयतीति रत्नम् ।

3-15 रास्नासास्नास्थूणावीणाः ॥ रास्ना गन्धद्रव्यम् । सास्ना गोगलकम्बलः । स्थूणा गृहस्तम्भः । वीणा वल्लकी ।

3-16 गादाभ्यामिष्णुच् ॥ गेष्णुर्गायनः । देष्णुर्दाता ।

3-17 कृत्यशूभ्यां क्स्नः ॥ कृत्स्नम् । अक्ष्णमखण्डम् ।

3-18 तिजेर्दीर्घश्च ॥ तीक्ष्णम् ।

3-19 श्लिषेरच्चोपधायाः ॥ श्लक्ष्णम् ।

3-20 यजिमनिशुन्धिदसिजनिभ्यो युच् ॥ यज्युरध्वर्युः। मन्युर्दैन्ये क्रतौ क्रुधि । शुन्ध्युरग्निः । दस्युस्तस्करः । जन्युः शरीरी ।

3-21 भुजिमृङ्भ्याम् युक्त्युकौ ॥ भुज्युर्भाजनम् । मृत्युः ।

3-22 सर्तेरयुः ॥ सरयुर्नदी । अयूरिति पाठान्तरम् । सरयूः ।

3-23 पानीविषिभ्यः पः ॥ पाति रक्षत्यस्मादात्मानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः । वेष्पः पानीयम् ।

3-24 च्युवः किच्च ॥ च्युपो वक्त्रम् ।

3-25 स्तुवो दीर्घश्च ॥ स्तूपः समुच्छ्रायः ।

3-26 सुशॄभ्यां निच्च ॥ चात्कित् । सूपः । बाहुलकादूत्वम् । शूर्पम् ।

3-27 कुयुभ्यां च ॥ कुवन्ति मन्ण्डूका अस्मिन् कूपः । युवन्ति बध्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्थम्भः ।

3-28 खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः ॥ सप्तैते पप्रत्ययान्ता निपात्यन्ते । खनतेर्नकारस्य पत्वम् । खष्पौ क्रोधबलात्कारौ शीलतेर्ह्रस्वः । शिल्पं कौशलम् । शसु हिंसायाम् निपातनात्पत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बधतेः पः । बाष्पो नेत्रजलोष्मणोः । बाष्पं च । रौतेर्दीर्घ । रूपं स्वभावे सौन्दैर्ये । पॄ । पर्पं गृहं बालतृणं पङ्गुपीठं च । तल प्रतिष्ठाकरणे चुरादिणिचो लुक् । तल्पं शय्याट्टदारेषु ।

3-29 स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच् ॥ ’अयामन्त-२३११’ इति णेरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोपयित्नुः गदयित्नुर्वावदूकः । मदयित्नुर्मदिरा ।

3-30 कृहनिभ्यां क्त्नुः ॥ कृत्नुः शिल्पीः । हत्नुर्व्याधिः शस्त्रं च ।

3-31 गमेः सन्वच्च ॥ जिगत्नुः ।

3-32 दाभाभ्यां नुः ॥ दानुर्द्ता । भानुः ।

3-33 वचेर्गश्च ॥ वग्नुः ।

3-34 धेट इच्च ॥ धयति सुतानिति धेनुः ।

3-35 सुवः कित् ॥ सूनुः पुत्रेऽनुजे रवौ ।

3-36 जहातेर्द्वेऽन्तलोपश्च ॥ जह्नुः ।

3-37 स्थो णुः ॥ स्थाणुः कीले स्थिरे हरे ।

3-38 अजिवृरीभ्यो निच्च ॥ अजेर्वी । वेणुः । वर्णुर्नददेशभेदयोः । रेणुर्द्वयोः स्त्रियां धूलिः ।

3-39 विषेः किच्च ॥ विष्णुः ।

3-40 कृदाधारार्चिकलिभ्यः कः ॥ बाहुलकान्न कस्येत्संज्ञा । कर्को धवलघोटकः । दाको दाता । धाकोऽनड्वानाधारश्च । राका पौर्णमासी अर्कः । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि ।

3-41 सृवृभूशुषिमुषिभ्यः कक् ॥ सृक उत्पलवातयोः । वृकः श्वापदकाकयोः । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् ।

3-42 शुकवल्कोल्काः ॥ शुभेरन्त्यलीपः । शुकः । वल्कं वल्कलमस्त्रियाम् । उष दाहे । षस्य लः । उल्का ।

3-43 इण्भीकापाशल्यतिमर्चिभ्यः कन् ॥ एके मुख्यान्यकेवलाः । भेको मण्डूकमेषयोरिति विश्वभेदिन्यौ । काकः । पाकः शिशुः । शल्कं शकलम् । अत्कः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ।

3-44 नौ हः ॥ जहातेः कन् स्यान्नो । निहाका गोधिका ।

3-45 नौ सदेर्डिच्च ॥ निष्कोऽस्त्री हेम्नि तत्पले ।

3-46 स्यमेरीट् च ॥ स्यमीको वल्मिकः वृक्षभेदश्च । इट्ह्रस्व इति केचित् । स्यमिकः ।

3-47 अजियुधुनीभ्यो दीर्घश्च ॥ वीकः स्याद्वातपक्षिणोः । यूका । धूको वायुः । नीको वृक्षविशेषः ।

3-48 ह्रियो रश्च लो वा ॥ ह्रीका ह्लीका त्रपा मता ।

3-49 शकेरुनोन्तोन्त्युनयः ॥ उन उन्त उन्ति उनि एते चत्वारः स्युः । शकुनः । शकुन्तः । शकुन्तिः । शकुनिः ।

3-50 भुवो झिच् ॥ भवन्तिर्वर्तमानकालः । बहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः ।

3-51 कन्युच्क्षिपेश्च ॥ चाद्भुवः । क्षिपण्युर्वसन्त इत्युज्ज्वलदत्तः । भवन्युः स्वामिसूर्ययोः ।

3-52 अनुङ्नदेश्च ॥ चात्क्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ।

3-53 कॄवृदारिभ्य उनन् ॥ करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ।

3-54 त्रो रश्च लो वा ॥ तरुणस्तलुनो युवा ।

3-55 क्षुधिपिशिमिथिभ्यः कित् ॥ क्षुधुनो म्लेच्छजातिः । पिशुनः । मिथुनम् ।

3-56 फलेर्गुक् च ॥ फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ।

3-57 अशेर्लशश्च ॥ लशुनम् ।

3-58 अर्जेर्णिलुक् च ॥ अर्जुनः ।

3-59 तृणाख्यायां चित् ॥ चित्त्वादन्तोदात्तः । अर्जुनं तृणम् ।

3-60 अर्तेश्च ॥ अरुणः ।

3-61 अजियमिशीङ्भ्यश्च ॥ वयुनं देवमन्दिरम् । यमुना । शयुनोऽजगरः ।

3-62 वॄतॄवदिहनिकमिकशिभ्यः सः ॥ वर्सः । तर्सः प्लवसमुद्रयोः । वत्सः । वत्सम् । वक्षः । हंसः । कंसोऽस्त्री पानभाजनम् । कक्षं नक्षत्रम् ।

3-63 प्लुषेरच्चोपधायाः ॥ प्लक्षः ।

3-64 मनेर्दीर्घश्च ॥ मांसम् ।

3-65 अशेर्देवने ॥ अक्षः ।

3-66 स्नुव्रश्चिकृत्यृषिभ्यः कित् ॥ स्नुषा । वृक्षः । कुत्समुदकम् । ऋक्षं नक्षत्रम् ।

3-67 ऋषेर्जातौ ॥ ऋक्षोऽद्रिभेदे भल्लूके इति च ।

3-68 उन्दिगुथिकुषिभ्यश्च ॥ उत्सः प्रस्रवणम् । गुत्सः स्तबकः । उक्षो जठरम् ।

3-69 गृधिपण्योर्दकौ च ॥ गुत्सः कामदेवः । पक्षः ।

3-70 अशेः सरः ॥ अक्षरम् ।

3-71 वसेश्च ॥ वत्सरः ।

3-72 सपूर्वाच्चित् ॥ संवत्सरः ।

3-73 कृधूमधिभ्यः कित् ॥ बाहुलकान्न षत्वम् । कृसरः स्यात्तिलौदनम् । धूसरः । मत्सरः । मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ।

3-74 पते रश्च लः ॥ पत्सलः पन्थाः ।

3-75 तन्यृषिभ्यां क्सरन् ॥ तसरः सूत्रवेष्टने । ऋक्षरः ऋत्विक् ।

3-76 पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च ॥ पीयुः सौत्रः । पियालो वृक्षभेदः । कुणालो देशभेदः ।

3-77 कटिकुषिभ्यां ॥ कटाकुः पक्षी । कुषाकुरग्निः सूर्यश्च ।

3-78 सर्तेर्दुक् च ॥ सृदाकुर्वातसरितोः ।

3-79 वृतेर्वृद्धिश्च ॥ वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ।

3-80 पर्देर्नित्संप्रसारणमल्लोपश्च ॥ पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे ।

3-81 सृयुवचिभ्योऽन्युजागूजक्नुचः ॥ अन्युच् आगूच् अक्नुच् एते क्रमात्स्युः सरण्युर्मेघवातयोः । यवागूः । वचक्नुर्विप्रवाग्मिनोः ।

3-82 आनकः शीङ्भियः ॥ शयानकोऽजगरः । भयानकः ।

3-83 आणको लुधुशिघिधाञ्भ्यः ॥ लवाणकं दात्रम् । धवानको वातः । शिङ्घाणकः श्लेष्मा । पृषोदरादित्वात्पक्षे कलोपः । शिङ्घाणं नासिकामले । धाणको दीनारभागः ।

3-84 उल्मुकदर्विहोमिनः ॥ उष दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदङ्गारम् । दृणातेर्विः । दर्विः । जुहोतेर्मिनिः । होमी ।

3-85 ह्रियः कुक् रश्च लो वा ॥ ह्राकुः । ह्रीकुर्लज्जावान् ।

3-86 हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन् ॥ दशभ्यस्तन् स्यात् । ’7-2-9 तितुत्र -’ इति नेट् । हस्तः । मर्तः । गर्तः । एतः कुर्बरः । वातः । दन्तः । अन्तः । लोतः स्यादश्रुचिह्नयोः । पोतो बालवहित्रयोः । धूर्तः । बाहुलकात्तु सेर्दीर्घश्च । तूस्तं पापं । धूलिर्जटा च ।

3-87 नञ्याप इट् च ॥ नापितः ।

3-88 तनिमृङ्भ्यां किच्च ॥ ततम् । मृतम् ।

3-89 अञ्जिघृसिभ्यः क्तः ॥ अक्तम् । घृतम् । सितम् ।

3-90 दुतनिभ्यां दीर्घश्च ॥ दूतः । तातः ।

3-91 जेर्मुट् चोदात्तः ॥ जीमूतः ।

3-92 लोष्टपलितौ ॥ लुनातेः क्तः तस्य सुट् धातोर्गुणः । लोष्टम् । पलितम् ।

3-93 हृश्याभ्यामितन् ॥ हरितश्येतौ वर्णभेदौ ।

3-94 रुहे रश्च लो वा ॥ रोहितो मृगमत्स्ययोः । लोहितं रक्तम् ।

3-95 पिशेः किच्च ॥ पिशितं मांसम् ।

3-96 श्रुदक्षिस्पृहिगृहिभ्य आय्यः ॥ श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहस्वामी ।

3-97 दिधिषाय्यः ॥ दधातेर्द्वित्वमित्वं षुक् च । मित्र इव यो दिधिषाय्यः ।

3-98 वृञ एण्यः ॥ वरेण्यः ।

3-99 स्तुवः क्सेय्यश्छन्दसि ॥ स्तुषेय्यं पुरुवर्पसम् ।

3-100 राजेरन्यः ॥ राजन्यो वह्निः ।

3-101 शॄरम्योश्च ॥ शरण्यम् । रमण्यम् ।

3-102 अर्तेर्निच्च ॥ अरण्यम् ।

3-103 पर्जन्यः ॥ पृषु सेचने । षस्य जः । पर्जन्यः शक्रमेघयोः ।

3-104 वदेरान्यः ॥ वदान्यस्त्यागिवाग्मिनोः ।

3-105 अमिनक्षियजिवधिपतिभ्योऽत्रन् ॥ अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं च तनूरुहम् ।

3-106 गडेरादेश्च कः ॥ कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् ।

3-107 वृञश्चित् ॥ वरत्रा चर्ममयी रज्जुः ।

3-108 सुविदेः कत्रः ॥ सुविदत्रं कुटुम्बकम् ।

3-109 कृतेर्नुम् च ॥ कृन्तत्रं लाङ्लम् ।

3-110 भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् ॥ दशभ्योऽतच् स्यात् । भरतः । मरतो मृत्युः । दर्शतः सोमसूर्ययोः । यजतः ऋत्विक् । पर्वतः पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः ।

3-111 पृषिरञ्जिभ्यां कित् ॥ पृषतो मृगो बिन्दुश्च । रजतम् ।

3-112 खलतिः ॥ खलतेः सलोपः अतच्प्रत्ययान्तस्य इत्वं च । खलतिर्निष्केशशिराः ।

3-113 शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः ॥ सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्थाश्च । वञ्चथो धूर्तः । वन्दीति पाठे वन्द्यते वा वन्दथः स्तोता स्तुत्यश्च । जीवथ आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।

3-114 भृञश्चित् ॥ भरथो लोकपालः ।

3-115 रुदिविदिभ्यां ङित् ॥ रोदितीति रुदथः शिशुः । वेत्तीति विदथः ।

3-116 उपसर्गे वसेः ॥ आवसथो गृहम् । संवसथो ग्रामः ।

3-117 अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् ॥ त्रयोदशभ्योऽसच् स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमत्यस्मिन् चमसः सोमपानपात्रम् । ताम्यत्यस्मिन् तमसोऽन्धकारः । नमसः अनुकूलः । रभसो वेगहर्षयोः । लभसो धनं याचकश्च । नभति नभ्यति वा नभस आकाशः । तपसः पक्षी चन्द्रश्च । पतसः पक्षी । पनसः कन्टकिफलः । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ।

3-118 वेञस्तुट् च ॥ बाहुलकादात्वाभावः । वेतसः ।

3-119 वहियुभ्यां णित् ॥ वाहसोऽजगरः । यावसस्तृणसङ्घातः ।

3-120 वयश्च ॥ वय गतौ । वायसः काकः ।

3-121 दिवः कित् ॥ दिवसम् । दिवसः ।

3-122 कॄशॄशलिकलिगर्दिभ्योऽभच् ॥ करभः । शरभः । शलभः । कलभः । गर्दभः ।

3-123 ऋषिवृषिभ्यां कित् ॥ ऋषभः । वृषभः ।

3-124 रुषेर्निलुष् च ॥ रुष हिंसायाम् । अस्मादभच् नित्कित्स्यात लुषादेशश्च । लुषभो मत्तदन्तिनि ।

3-125 रासिवल्लिभ्यां च ॥ रासभः । वल्लभः ।

3-126 जॄविशिभ्यां झच् ॥ जरन्तो महिषः । वेशन्तः पल्वलम् ।

3-127 रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि ॥ रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जीवन्त औषधम् । प्राणन्तो वायुः । षित्वान्ङीष् । रोहन्ती ।

3-128 तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च ॥ दशभ्यो झच् स्यात्स च षित् । तरन्तः समुद्रः । तरन्ती नौक । भवन्तः कालः । वहन्तो वायुः । वसन्तः ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटादित्वान्मित्त्वं ह्रस्वः । ’6-4-55 अयामन्ता-’ इति णेरयः । गण्डयन्तो जलदः । मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्तो नन्दकः ।

3-129 हन्तेर्मुट् हि च ॥ हेमन्तः ।

3-130 भन्देर्नलोपश्च ॥ भदन्तः प्रव्रजितः ।

3-131 ऋच्छेररः ॥ ऋच्छरा वेश्या । बाहुलकाज्जर्जरझर्झरादयः ।

3-132 अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् ॥ षड्भ्योऽरश्चित् स्यात् । अररं कपाटम् । कमरः कामुकः । भ्रमरः । चमरः । देवरः । वासरः ।

3-133 कुवः क्ररन् ॥ कुररः पक्षिभेदः ।

3-134 अङ्गिमदिमन्दिभ्य आरन् ॥ अङ्गारः । मदारो वराहः । मन्दारः ।

3-135 गडेः कड च ॥ कडारः ।

3-136 शृङ्गारभृङ्गारौ ॥ शॄभृञ्भ्यामारन्नुम् गुक् ह्रस्वश्च । शृङ्गारो रसः । भृङ्गारः कनकालुका ।

3-137 कञ्जिमृजिभ्यां चित् ॥ कञ्जिः सौत्रो धातुः । कञ्जारो मयूरः । मार्जारः ।

3-138 कमेः किदुच्चोपधायाः ॥ चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ।

3-139 तुषारादयश्च ॥ तुषारः । कासारः । सहार आम्रभेदः ।

3-140 दीङो नुट् च ॥ दीनारः सुवर्णाभरणम् ।

3-141 सर्तेरपः षुक् च ॥ सर्षपः ।

3-142 उषिकुटिदलिकचिखजिभ्यः कपन् ॥ उषपो वह्निसूर्ययोः । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् ।

3-143 क्वणेः संप्रसारणं च ॥ कुणपम् ।

3-144 कपश्चाक्रवर्मणस्य ॥ स्वरे भेदः ।

3-145 विटपपिष्टपविशिपोलपाः ॥ चत्वारोऽमी कपन् प्रत्ययान्ताः । विट शब्दे । विटपः । विशतेरादेः पः । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । उलपं कोमलं तृणम् ।

3-146 वृतेस्तिकन् ॥ वर्तिका ।

3-147 कृतिभिदिलतिभ्यः कित् ॥ कृत्तिका भित्तिका भित्तिः । लत्तिका गोधा ।

3-148 इष्यशिभ्यां तकन् ॥ इष्टका । अष्टका ।

3-149 इणस्तशन्तशसुनौ ॥ एतशो ब्राह्मणः । स एव एतशाः ।

3-150 वीपतिभ्यां तनन् ॥ वी गत्यादौ । वेतनम् । पत्तनम् ।

3-151 दॄदलिभ्यां भः ॥ दर्भः । ’दल्भः स्यादृषिचक्रयोः’ ।

3-152 अर्तिगॄभ्यां भन् ॥ अर्भः । गर्भः ।

3-153 इणः कित् ॥ इभः ।

3-154 असिसञ्जिभ्यां क्थिन् ॥ अस्थि । सक्थि ।

3-155 प्लुषिकुषिशुषिभ्यः । क्सिः ॥ प्लुक्षिर्वह्निः । कुक्षिः । शुक्षिर्वातः ।

3-156 अशेर्नित् ॥ अक्षि ।

3-157 इषेः क्सुः ॥ इक्षुः ।

3-158 अवितॄस्तॄतन्त्रिभ्यः ईः ॥ अवीर्नारी रजस्वला । तरीर्नौः । स्तरीर्धूमः । तन्त्रीर्वीणादेर्गुणः ।

3-159 यापोः किद्द्वे च ॥ ययीरश्वः । पपीः स्यात्सोमसूर्ययोः ।

3-160 लक्षेर्मुट् च ॥ लक्ष्मीः ॥

इत्युणादिषु तृतीयः पादः ॥