सम् उपसर्ग

सम्‌ । योगऐक्यप्रभ्वसत्यसमंततोभावविभूषणाभिमुख्यश्लेषसिद्धिक्रोधस्वीकरणेषु । समयं उपसर्ग एतेष्वर्थेषु वर्तते ।


योगे संगतः पुत्रेण ।
वियोगे संवियुक्तः प्रियेण ।
ऐक्ये संप्रवदन्ति मुख्याः |
प्रभवे संभवति अग्निः काष्ठैः ।
सत्य संवादः ।
समक्षे संकथा वर्तते ।
समंतताभावे संकीर्णः ।
भूषणे संस्कृता कन्या ।
अभिमुख्ये संमुखं वर्तते ।
श्लेषे संधते कार्यम्‌।
सिद्धौ संसिद्धिः ।
क्रोधे संकृद्धः ।
स्वीकरणे संगृह्णाति ॥ ४॥