वि उपसर्ग

वि । नानार्थवियोगातिशयभयदूरार्थभृथार्थकलहैश्वर्यमोहपौशून्योत्कर्षकुत्सनेषदर्थानाभिमुख्यानवस्थानाप्राधान्यदर्शनशौर्येषु । वि इत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।


नानार्थे विचित्रा कृतिः पाणिनेः ।
वियोगे वियुक्तः ।
अतिशये विकीर्णः ।
भये विभीषणः ।
ईषदर्थे विप्रकृष्टमध्वानम् ।
भृशार्थे विसुद्धा नदी ।
कलहे विभज्य धनम् ।
ऐश्वर्ये विभुर्देवदत्तस्य ।
मोहे विमनस्कः ।
पैशून्ये विकरः ।
उत्कर्षे विस्मितो देवदत्तः ।
कुत्सने विरुपः ।
ईषदर्थे विलोपितः ।
अनाभिमुख्ये विमुखः ।
अनवस्थाने विभ्रांतः ।
अप्रधान्ये विनिष्टः ।
दर्शने विलोकनीया कन्या ।
शौर्ये विक्रांतः ॥ ९ ॥