याज्ञवल्क्यस्मृतिःव्यवहाराध्यायःस्वामिपालविवादप्रकरणम्

माषानष्टौ तु महिषी सस्यघातस्य कारिणी ।

दण्डनीया तदर्धं तु गौस्तदर्धं अजाविकम् । । २.१५९ । ।


भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणो दमः ।
समं एषां विवीतेऽपि खरोष्ट्रं महिषीसमम् । । २.१६० । ।


यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् ।
गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डं अर्हति । । २.१६१ । ।


पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चौरवद्दण्डं अर्हति । । २.१६२ । ।


महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां न ते मोच्या दैवराजपरिप्लुताः । । २.१६३ । ।


यथार्पितान्पशून्गोपः सायं प्रत्यर्पयेत्तथा ।
प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः । । २.१६४ । ।


पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिनो द्रव्यं एव च । । २.१६५ । ।


ग्राम्येच्छया गोप्रचारो भूमिराजवशेन वा ।
द्विजस्तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् । । २.१६६ । ।


धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् । । २.१६७ । ।