प्र उपसर्ग

प्र । आदिकर्मोदीर्णभृशार्थैश्वर्यसंभववियोगनियोगतृप्तिशुद्धीच्छाशक्तिशांतिपूजाग्रदर्शनेषु प्रेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।


आदिकर्मणि प्रगतः प्रबलो राजा ।
उदीर्णे प्रबला मूषिका ।
भृशार्थे प्रवदन्ति दायादाः ।
ऐश्वर्ये प्रभुर्देवदत्तः ।
संभवे हिमवतो गंगा प्रभवति ।
वियोगे प्रेषितः।
नियोगे प्रयुक्तः ।
तृप्तौ प्रभुक्तं अन्नम्‌ ।
शुद्धौ प्रसन्नमुदकम्‌ ।
इच्छायां प्रार्थयते कन्याम्‌ ।
शक्तौ प्रशक्तो विद्यायाम्‌ ।
शांतौ प्रशांतोऽग्निः ।
पूजायां प्रांजलि स्थितः ।
अग्रे प्रवालो वृक्षस्य ।
दर्शने प्रलोकयति कन्याम्‌ ।
इत्ययं प्रोपसर्गः ॥ १ ॥