अथ पुल्लिङ्गाधिकारः

035 पुमान् ।

036 घञबन्तः । प्घञ्(3.3.16-18), अप्( ) प्रत्ययान्तः झ्र्भावार्थ एवटफ् ।

037 घाजन्तश्च । प्घ( ), अच्( ) प्रत्ययान्तः।

038 भय लिङ्ग भग पदानि नपुंसके ।

039 नङन्तः । प्नङ्( ) प्रत्ययान्तः ।

040 याच्ञा स्त्रियाम् ।

041 क्यन्तः घुः । प्कि( ) प्रत्ययान्तः - घु(1.1.20 ।

042 इषुधिः स्त्री च ।

043 देवासुरात्म स्वर्ग गिरि समुद्र नख केश दन्त स्तन भुज कण्ठ खड्ग शर पङ्काभिधानानि । ।

044 त्रिविष्टप त्रिभुवने नपुंसके ।

045 द्यौः स्त्रियाम् ।

046 इषु बाहू स्त्रियाम् च ।

047 बाण काण्डौ नपुंसके च ।

048 नान्तः । ।

049 क्रतु पुरुष कपोल गुल्फ मेघाभिधानानि । ।

050 अभ्रम् नपुंसकम् ।

051 उकारान्तः । ।

052 धेनु रज्जु कुहू सरयु तनु रेणु प्रियङ्गवः स्त्रियाम् ।

053 समासे रज्जुः पुंसि च ।

054 श्मश्रु जानु वसु स्वादु अश्रु जतु त्रपु तालूनि नपुंसके ।

055 वसु चार्थ वाचि ।

056 मद्गु मधु सीधु शीधु सानु कमण्डलूनि नपुंसके च ।

057 रुत्वन्तः । प्रु(उणा.4.101), तु(उणा.1.69) प्रत्ययान्तः ।

058 दारु कशेरु जतु वस्तु मस्तूनि नपुंसके ।

059 सक्तुः नपुंसके च ।

060 प्राग्रश्मेः अकारान्तः । ।

061 कोपधः । ।

062 चिबुक शालूक प्रातिपदिकांशुकोल्मुकानि नपुंसके ।

063 कण्टकानीक सरक मोदक चषक मस्तक पुस्तक तडाक निष्क शुष्क वर्चस्क पिनाक भाण्डक पिण्डक कटक शण्डक पिटक तालक फलक पुलाकानि नपुंसके च ।

064 टोपधः । ।

065 किरीट मुकुट ललाट वट विट शृङ्गाट कराट लोष्टानि नपुंसके ।

066 कुट कूट कपट कवाट कर्पट नट निकट कीट कटानि नपुंसके च ।

067 णोपधः । ।

068 ऋण लवण पर्ण तोरण रणोष्णानि नपुंसके ।

069 काष्र्णापण स्वर्ण सुवर्ण व्रण चरण वृषण विषाण चूर्ण तृणानि नपुंसके च ।

070 थोपधः । ।

071 काष्ठ पृष्ठ सि(रि)क्थोक्थानि नपुंसके ।

072 काष्ठा दिगर्था स्त्रियाम् ।

073 तीर्थ प्रोथ यूथ गाथानि नपुंसके च ।

074 नोपधः । ।

075 जघनाजिन तुहिन कानन वन वृजिन विपिन वेतन शासन सोपान मिथुन श्मशान रत्न निम्न चिह्नानि नपुंसके ।

076 मान यानाभिधान नलिन पुलिनोद्यान शयनासन स्थान चन्दनालान समान भवन वसन संभावन विभावन विमानानि नपुंसके च ।

077 पोपधः । ।

078 पाप रूपोडुप तल्प शिल्प पुष्प शष्प समीपान्तरीपाणि नपुंसके ।

079 शूर्प कुतप कुणप द्वीप विटपानि नपुंसके च ।

080 भोपधः । ।

081 तलभम् नपुंसकम् ।

082 जृम्भम् नपुंसके च ।

083 मोपधः । ।

084 रुक्म सिध्म युध्मेध्म गुल्माध्यात्म कुङ्कुमानि नपुंसके ।

085 संग्राम दाडिम कुसुमाश्रम क्षेम क्षौम होमोद्दामानि नपुंसके च ।

086 योपधः । ।

087 किसलय ह्मदयेन्द्रियोत्तरीयाणि नपुंसके ।

088 गोमय कषाय मलयान्वयाव्ययानि नपुंसके च ।

089 रोपधः । ।

090 द्वाराग्र स्फार तक्र वक्र वप्र क्षिप्र क्षुद्र वीर तीर दूर कृच्छ्र रन्ध्राश्र श्वभ्र भीर गभीर क्रूर विचित्र केयूर केदारोदराजरुा शरीर कन्दर मन्दार पञ्जराजर जठराजिर वैर चामर पुष्कर गह्वर कुहर कुटीर कुलीर चत्वर काश्मीर नीराम्बर शिशिर तन्त्र यन्त्र क्षत्र क्षेत्र मित्र कलत्र चित्र मूत्र सूत्र वक्त्र नेत्र गोत्राङ्गुलित्र भलत्र शस्त्र शास्त्र वस्त्र पत्र पात्र च्छत्राणि नपुंसके ।

091 शुक्रम् अदेवतायाम् ।

092 चक्र वज्रान्धकार सारावार पार क्षीर तोमर शृङ्गार भृङ्गार मन्दारोशीर तिमिर शिशिराणि नपुंसके च ।

093 षोपधः । ।

094 शिरीषर्जीषाम्बरीष पीयूष पुरीष किल्बिष कल्माषाणि नपुंसके ।

095 यूष करीष मिष विष वर्षाणि नपुंसके च ।

096 सोपधः । ।

097 पनस बिस बुस साहसानि नपुंसके ।

098 चमसांस रस निर्यासोपवास कार्पास वास भास कास कांस मांसानि नपुंसके च ।

099 कंसम् चाप्राणिनि ।

100 रश्मि दिवसाभिधानानि । ।

101 दीधितिः स्त्रियाम् ।

102 दिनाहनी नपुंसके ।

103 मानाभिधानानि । ।

104 द्रोणाढकौ नपुंसके च ।

105 खारी मानिके स्त्रियाम् ।

106 दाराक्षत लाजासूनाम् बहुत्वम् च ।

107 नाड¬पजनोपपदानि व्रणाङ्ग पदानि ।

108 मरुद्गरुत्तरदृत्विजः ।

109 ऋषि राशि दृति ग्रन्थि क्रिमि ध्वनि बलि कौलि मौलि रवि कवि कपि मुनयः ।

110 ध्वज गज मुञ्ज पुञ्जाः ।

111 हस्त कुन्तान्त व्रात वात दूत धूर्त सूत चूत मुहूर्ताः ।

112 षण्ड मण्ड करण्ड भरण्ड वरण्ड तुण्ड गण्ड मुण्ड पाषण्ड शिखण्डाः ।

113 वंशांश पुरोडाशाः ।

114 ह्यद कन्द कुन्द बुद्बुद शब्दाः ।

115 अर्घ पथि मथ्यृभुक्षि स्तम्ब नितम्ब पूगाः ।

116 पल्लव पल्वल कफ रेफ शेफ कटाह निव्र्यूह मठ मणि तरङ्ग तुरङ्ग गन्ध स्कन्ध मृदङ्ग सङ्ग समुद्र पुङ्खाः ।

117 सारथ्यतिथि कुक्षि बस्ति पाण्यञ्जलयः ।

इति पुल्लिङ्गाधिकारः