लकाराणां संक्षिप्‍त रूपाणि - आत्मनेपदम् ।

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तेइत (आते)अन्‍ते (अते)
मध्‍यमपुरुष:सेइथे (आथे)ध्‍वे
उत्‍तमपुरुष:इ (ए)वहेमहे

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्‍यतेस्‍येतेस्‍यन्ते
मध्‍यमपुरुष:स्‍यसेस्‍येथेस्‍यध्‍वे
उत्‍तमपुरुष:स्‍येस्‍यावहेस्‍यामहे


लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:इताम् (आताम्)अन्‍त (अत)
मध्‍यमपुरुष:था:इथाम् (आथाम्)ध्‍वम्
उत्‍तमपुरुष:वहिमहि

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ताम्इताम् (आताम्)अन्‍ताम् (अताम्)
मध्‍यमपुरुष:स्‍वइथाम् (आथाम्)ध्‍वम्
उत्‍तमपुरुष:आवहैआमहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ईतईयाताम्ईरन्
मध्‍यमपुरुष:ईथा:ईयाथाम्ईध्‍वम्
उत्‍तमपुरुष:ईयईवहिईमहि


आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:सीष्‍टसीयास्‍ताम्सीरन्
मध्‍यमपुरुष:सीष्‍ठा:सीयास्‍थाम्सीध्‍वम्
उत्‍तमपुरुष:सीयसीवहिसीमहि

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:आतेइरे
मध्‍यमपुरुष:(इ) सेआथे(इ) ध्‍वे
उत्‍तमपुरुष:(इ) वहे(इ) महे

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तातारौतार:
मध्‍यमपुरुष:तासेतासाथेताध्‍वे
उत्‍तमपुरुष:ताहेतास्‍वहेतास्‍महे

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अतएताम्अन्‍त
मध्‍यमपुरुष:अथा:एथाम्अध्‍वम्
उत्‍तमपुरुष:आवहिआमहि

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्‍यतस्‍येताम्स्‍यन्‍त
मध्‍यमपुरुष:स्‍यथा:स्‍येथाम्स्‍यध्‍वम्
उत्‍तमपुरुष:स्‍येस्‍यावहिस्‍यामहि

इति