भज् (सेवा करना) – आत्मनेपदी – उभयपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भजतेभजेतेभजन्ते
मध्‍यमपुरुष:भजसेभजेसेभजध्वे
उत्‍तमपुरुष:भजेभजावहेभजमहे


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भक्ष्यतेभक्ष्येतेभक्ष्यन्ते
मध्‍यमपुरुष:भक्ष्यसेभक्ष्येथेभक्ष्यध्वे
उत्‍तमपुरुष:भक्ष्येभक्ष्यावहेभक्ष्यामहे

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभजतअभजेताम्अभजन्त
मध्‍यमपुरुष:अभजथाःअभजेथाम्अभजध्वम्
उत्‍तमपुरुष:अभजेअभजावहिअभजामहि

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भजताम्भजेताम्भजन्ताम्
मध्‍यमपुरुष:भजस्वभजेथाम्भजध्वम्
उत्‍तमपुरुष:भजैभजावहैभजामहै

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भजेतभजेयाताम्भजेरन्
मध्‍यमपुरुष:भजेथाःभजेयाथाम्भजेध्वम्
उत्‍तमपुरुष:भजेयभजेवहिभजेमहि

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भक्षीष्टभक्षीयास्ताम्भक्षीरन्
मध्‍यमपुरुष:भक्षीष्ठाःभक्षीयास्थाम्भक्षीध्वम्
उत्‍तमपुरुष:भक्षीयभक्षीवहिभक्षीमहि

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भेजेभेजातेभेजिरे
मध्‍यमपुरुष:भेजिषेभेजाथेभेजिध्वे
उत्‍तमपुरुष:भेजेभेजिवहेभेजिमहे

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भक्ताभक्तारौभक्तारः
मध्‍यमपुरुष:भक्तासेभक्तासाथेभक्ताध्वे
उत्‍तमपुरुष:भक्ताहेभक्तास्वहेभक्तास्महे

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभक्तअभक्षाताम्अभक्षत
मध्‍यमपुरुष:अभक्थाःअभक्षाथाम्अभग्ध्वम्
उत्‍तमपुरुष:अभक्षिअभक्ष्वहिअभक्ष्महि

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभक्ष्यत्अभक्ष्येताम्अभक्ष्यन्त
मध्‍यमपुरुष:अभक्ष्यथाःअभक्ष्येथाम्अभक्ष्यध्वम्
उत्‍तमपुरुष:अभक्षेअभक्ष्यावहिअभक्ष्यामहि

इति