वह् (ढोना) – परस्मैपदी – उभयपदी


लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वहतिवहतःवहन्ति
मध्‍यमपुरुष:वहसिवहथःवहथ
उत्‍तमपुरुष:वहामिवहावःवहामः

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वक्ष्यतिवक्ष्यतःवक्ष्यन्ति
मध्‍यमपुरुष:वक्ष्यसिवक्ष्यथःवक्ष्यथ
उत्‍तमपुरुष:वक्ष्यामिवक्ष्यावःवक्ष्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवहत्अवहताम्अवहन्
मध्‍यमपुरुष:अवहःअवहतम्अवहत
उत्‍तमपुरुष:अवहम्अवहावअवहाम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वहतुवहताम्वहन्तु
मध्‍यमपुरुष:वहवहतम्वहत
उत्‍तमपुरुष:वहानिवहाववहाम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वहेत्वहेताम्वहेयुः
मध्‍यमपुरुष:वहेःवहेतम्वहेत
उत्‍तमपुरुष:वहेयम्वहेववहेम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:उह्यात्उह्यास्ताम्उह्यासुः
मध्‍यमपुरुष:उह्याःउह्यास्तम्उह्यास्त
उत्‍तमपुरुष:उह्यासम्उह्यास्वउह्यास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:उवाहऊहतुःऊहुः
मध्‍यमपुरुष:उवहिथ‚ उवोढऊहथुःऊह
उत्‍तमपुरुष:उवाह‚ उवहऊहिवऊहिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वोढावोढारौवोढारः
मध्‍यमपुरुष:वोढासिवोढास्थःवोढास्थ
उत्‍तमपुरुष:वोढास्मिवोढास्वःवोढास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवाक्षीत्अवोढाम्अवाक्षुः
मध्‍यमपुरुष:अवक्षीःअवोढम्अवोढ
उत्‍तमपुरुष:अवाक्षम्अवाक्ष्वअवाक्ष्म

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवक्ष्यत्अवक्ष्यताम्अवक्ष्यन्
मध्‍यमपुरुष:अवक्ष्यःअवक्ष्यतम्अवक्ष्यत
उत्‍तमपुरुष:अवक्ष्यम्अवक्ष्यावअवक्ष्याम

इति