स्मृ धातु (स्मरण करना) – परस्मैपदी ।

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्मरतिस्मरतःस्मरन्ति
मध्‍यमपुरुष:स्मरसिस्मरथःस्मरथ
उत्‍तमपुरुष:स्मरामिस्मरावःस्मरामः

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्मरिष्यतिस्मरिष्यतःस्मरिष्यन्ति
मध्‍यमपुरुष:स्मरिष्यसिस्मरिष्यथःस्मरिष्यथ
उत्‍तमपुरुष:स्मरिष्यामिस्मरिष्यावःस्मरिष्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अस्मरत्अस्मरताम्अस्मरन्
मध्‍यमपुरुष:अस्मरःअस्मरतम्अस्मरत
उत्‍तमपुरुष:अस्मरम्अस्मरावअस्मराम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्मरतुस्मरताम्स्मरन्तु
मध्‍यमपुरुष:स्मरस्मरतम्स्मरत
उत्‍तमपुरुष:स्मरानिस्मरावस्मराम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्मरेत्स्मरेताम्स्मरेयुः
मध्‍यमपुरुष:स्मरेःस्मरेतम्स्मरेत
उत्‍तमपुरुष:स्मरेयम्स्मरेवस्मरेम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्मर्यात्स्मर्यास्ताम्स्मर्यासुः
मध्‍यमपुरुष:स्मर्याःस्मर्यास्तम्स्मर्यास्त
उत्‍तमपुरुष:स्मर्यासम्स्मर्यास्वस्मर्यास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:सस्मारसस्मरतुःसस्मरुः
मध्‍यमपुरुष:सस्मर्थसस्मरथुःसस्मर
उत्‍तमपुरुष:सस्मार‚सस्मरसस्मरिवसस्मरिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्मर्तास्मर्तारौस्मर्तारः
मध्‍यमपुरुष:स्मर्तासिस्मर्तास्थःस्मर्तास्थ
उत्‍तमपुरुष:स्मर्तास्मिस्मर्तास्वःस्मर्तास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अस्मार्षीत्अस्मार्ष्टाम्अस्मार्षुः
मध्‍यमपुरुष:अस्मार्षीःअस्मार्ष्टम्अस्मार्ष्ट
उत्‍तमपुरुष:अस्मार्षम्अस्मार्ष्वअस्मार्ष्म

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अस्मरिष्यत्अस्मरिष्यताम्अस्मरिष्यन्
मध्‍यमपुरुष:अस्मरिष्यःअस्मरिष्यतम्अस्मरिष्यत
उत्‍तमपुरुष:अस्मरिष्यम्अस्मरिष्यावअस्मरिष्याम

इति