ऋणादाने वृद्धिविचारः

न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेत्क्वचिदुद्धृतम् ।

दाता न लभते तत्तु तेभ्यो दद्यात्तु यद्वसु ।। ४९७ ।।

ऋणिकेन तु या वृद्धिरधिका संप्रकल्पिता ।
आपत्कालकृता नित्यं दातव्या कारिता तु सा ।
अन्यथा कारिता वृद्धिर्न दातव्या कथंचन ।। ४९८ ।।

एकान्तेनैव वृद्धिं तु शोधयेद्यत्र चर्णिकम् ।
प्रतिकालं ददात्येव शिखावृद्धिस्तु सा स्मृता ।। ४९९ ।।

गृहात्तोषः फलं क्षेत्राद्भोगलाभः प्रकीर्तितः ।। ५०० ।।

आधिभोगस्त्वशेषो यो वृद्धिस्तु परिकल्पितः ।
प्रयोगो यत्र चैवं स्यादाधिभोगः स उच्यते ।। ५०१ ।।