वप् (बोना‚ कपड़ा बुनना) परस्मैपदी – उभयपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वपतिवपतःवपन्ति
मध्‍यमपुरुष:वपसिवपथःवपथ
उत्‍तमपुरुष:वपामिवपावःवपामः


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वप्स्यतिवप्स्यतःवप्स्यन्ति
मध्‍यमपुरुष:वप्स्यसिवप्स्यथःवप्स्यथ
उत्‍तमपुरुष:वप्स्यामिवप्स्यावःवप्स्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवपत्अवपताम्अवपन्
मध्‍यमपुरुष:अवपःअवपतम्अवपत
उत्‍तमपुरुष:अवपम्अवपावअवपाम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वपतुवपताम्वपन्तु
मध्‍यमपुरुष:वपवपतम्वपत
उत्‍तमपुरुष:वपानिवपाववपाम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वपेत्वपेताम्वपेयुः
मध्‍यमपुरुष:वपेःवपेतम्वपेत
उत्‍तमपुरुष:वपेयम्वपेववपेम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:उप्यात्उप्यास्ताम्उप्यासुः
मध्‍यमपुरुष:उप्याःउप्यास्तम्उप्यास्त
उत्‍तमपुरुष:उप्यासम्उप्यास्वउप्यास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:उवापऊपतुःऊपुः
मध्‍यमपुरुष:उवपिथ‚उवाथऊपथुःऊप
उत्‍तमपुरुष:उवाप‚उवपऊपिवऊपिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वसावसारौवसारः
मध्‍यमपुरुष:वसासिवसास्थःवसास्थ
उत्‍तमपुरुष:वसास्मिवसास्वःवसास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवाप्सीत्अवाप्ताम्अवाप्सुः
मध्‍यमपुरुष:अवाप्सीःअवाप्तम्अवाप्त
उत्‍तमपुरुष:अवाप्सम्अवाप्स्वअवाप्स्म

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवप्स्यत्अवप्स्यताम्अवप्स्यन्
मध्‍यमपुरुष:अवप्स्यःअवप्स्यतम्अवप्स्यत
उत्‍तमपुरुष:अवप्स्यम्अवप्स्यावअवप्स्याम

इति