दिव्यदेशाः

इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।

नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ।। ४३४ ।।

प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः ।। ४३५ ।।

कालदेशविरोधे तु यथायुक्तं प्रकल्पयेत् ।
अन्येन हारयेद्दिव्यं विधिरेष विपर्यये ।। ४३६ ।।

अदेशकालदत्तानि बहिर्वासकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ।। ४३७ ।।

साधयेत्तत्पुनः साध्यं व्याघाते साधनस्य हि ।
दत्तान्यपि यथोक्तानि राजा दिव्यानि वर्जयेत् ।
मूर्खैर्लुब्धैश्च दुष्टैश्च पुनर्देयानि तानि वै ।। ४३८ ।।

तस्माद्यथोक्तविधिना दिव्यं देयं विशारदैः ।
अयथोक्तप्रयुक्तं तु न शक्तं तस्य साधने ।। ४३९ ।।

शिक्यच्छेदे तुलाभङ्गे तथा वापि गुणस्य वा ।
शुद्धेस्तु संशये चैव परीक्षेत पुनर्नरम् ।। ४४० ।।