अदादिगणः – आत्मनेपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तेआतेअते
मध्‍यमपुरुष:सेआथेध्वे
उत्‍तमपुरुष:वहेमहे


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्यतेस्येतेस्यन्ते
मध्‍यमपुरुष:स्यसेस्येथेस्यध्वे
उत्‍तमपुरुष:स्येस्यावहेस्यामहे

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:आताम्अत
मध्‍यमपुरुष:थाःआथाम्ध्वम्
उत्‍तमपुरुष:वहिमहि

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ताम्आताम्अताम्
मध्‍यमपुरुष:स्वआथाम्ध्वम्
उत्‍तमपुरुष:आवहैआमहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ईतईयाताम्ईरन्
मध्‍यमपुरुष:ईथाःईयाथाम्ईध्वम्
उत्‍तमपुरुष:ईयईवहिईमहि

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:इषीष्टइषीयास्ताम्इषीरन्
मध्‍यमपुरुष:इषीष्ठाःइषीयास्थाम्इषीध्वम्
उत्‍तमपुरुष:इषीयइषीवहिइषीमहि


इति