स्त्रीसंग्रहणम्

दूतोपचारयुक्तश्चेदवेलास्थानसंस्थितिः ।

क्ण्ठकेशाण् चलग्राहः कर्णनासाकरादिषु ।
एकस्थानासनाहाराः संग्रहो नवधा स्मृतः ।। ८२९ ।।

स्त्रीषु वृत्तोपभोगः स्यात्प्रसह्य पुरुषो यदा ।
वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ।। ८३० ।।

कामार्ता स्वैरिणी या तु स्वयं एव प्रकामयेत् ।
राजादेशेन मोक्तव्या विख्याप्य जनसंनिधौ ।। ८३१ ।।

आरम्भकृत्सहायश्च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ।। ८३२ ।।

युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः ।
उपेक्षाकार्ययुक्तश्च दोषवक्त्रनुमोककः ।। ८३३ ।।

अनिषेद्धाक्षमो यः स्यात्सर्वे तत्कार्यकारिणः ।
यथाशक्त्यनुरूपं तु दण्डं एषां प्रकल्पयेत् ।। ८३४ ।।