नी (ले जाना) - आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नयतेनयेतेनयन्ते
मध्‍यमपुरुष:नयसेनयेथेनयध्वे
उत्‍तमपुरुष:नयेनयावहेनयामहे


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नेष्यतेनेष्येतेनेष्यन्ते
मध्‍यमपुरुष:नेष्यसेनेष्येथेनेष्यध्वे
उत्‍तमपुरुष:नेष्येनेष्यावहेनेष्यामहे

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनयत्अनयेताम्अनयन्त
मध्‍यमपुरुष:अनयथाःअनयेथाम्अनयध्वम्
उत्‍तमपुरुष:अनयेअनयावहिअनयामहि
लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नयताम्नयेताम्नयन्ताम्
मध्‍यमपुरुष:नयस्वनयेथाम्नयध्वम्
उत्‍तमपुरुष:नयैनयावहैनयामहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नयेतनयेयाताम्नयेरन्
मध्‍यमपुरुष:नयेथाःनयेयाथाम्नयेध्वम्
उत्‍तमपुरुष:नयेयनयेवहिनयेमहि

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नेषीष्टनेषीयास्ताम्नेषीरन्
मध्‍यमपुरुष:नेषीष्ठाःनेषीयास्थाम्नेषीध्वम्
उत्‍तमपुरुष:नेषीयनेषीवहिनेषीमहि

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:निन्येनिन्यातेनिन्यिरे
मध्‍यमपुरुष:निन्यिषेनिन्याथेनिन्यिथे
उत्‍तमपुरुष:निन्येनिन्यावहेनिन्यामहे

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नेतानेतारौनेतारः
मध्‍यमपुरुष:नेतासेनेतासाथेनेताध्वे
उत्‍तमपुरुष:नेताहेनेतास्वहेनेतास्महे

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनेतअनेषाताम्अनेषत्
मध्‍यमपुरुष:अनेथाःअनेषाथाम्अनेध्वम्
उत्‍तमपुरुष:अनेषिअनेष्वहिअनेष्महि

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनेष्यतअधरिष्येताम्अनेष्यन्त
मध्‍यमपुरुष:अनेष्यथाःअधरिष्वेथाम्अनेष्यध्वम्
उत्‍तमपुरुष:अधरिष्येअधरिष्यावहिअधरिष्यामहि

इति