जुहोत्यादिप्रकरणम्

 अथ जुहोत्यादयः


हु दानादनयोः॥ १॥

जुहोत्यादिभ्यः श्लुः॥ लसक_६०७ = पा_२,४.७५॥
शपः श्लुः स्यात्॥

श्लौ॥ लसक_६०८ = पा_६,१.१०॥
धातोर्द्वे स्तः। जुहोति। जुहुतः।

अदभ्यस्तात्॥ लसक_६०९ = पा_७,१.४॥
झस्यात्स्यात्। हुश्नुवोरिति यण्। जुह्वति॥

भीह्रीभृहुवां श्लुवच्च॥ लसक_६१० = पा_३,१.३९॥
एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च। जुहवाञ्चकार, जुहाव। होता। होष्यति। जुहोतु, जुहुतात्। जुहुताम्। जुह्वतु। जुहुधि। जुहवानि। अजुहोत्। अजुहुताम्॥

जुसि च॥ लसक_६११ = पा_७,३.८३॥
इगन्ताङ्गस्य गुणो ऽजादौ जुसि। अजुहवुः। जुहुयात्। हूयात्। अहौषीत्। अहोष्यत्॥ ञिभी भये॥ २॥ बिभेति॥

भियो ऽन्यतरस्याम्॥ लसक_६१२ = पा_६,४.११५॥
इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके। बिभितः, बिभीतः। बिभ्यति। बिभयाञ्चकार, बिभाय। भेता। भेष्यति। बिभेतु, बिभितात्, बिभीतात्। अबिभेत्। बिभीयात्। भीयात्। अभैषीत्। अभेष्यत्॥ ह्री लज्जायाम्॥ ३॥ जिह्रेति। जिह्रीतः। जिह्रियति। जिह्रयाञ्चकार, जिह्राय। ह्रेता। ह्रेष्यति। जिह्रेतु। अजिह्रेत्। जिह्रियात्। ह्रीयात्। अह्रैषीत्। अह्रेष्यत्॥ पॄ पालन पूरणयोः॥ ४॥

अर्तिपिपर्त्योश्च॥ लसक_६१३ = पा_७,४.७७॥
अभ्यासस्य इकारो ऽन्तादेशः स्यात् श्लौ। पिपर्ति॥

उदोष्ठ्यपूर्वस्य॥ लसक_६१४ = पा_७,१.१०२॥
अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्तस्याङ्गस्य उत् स्यात्॥

हलि च॥ लसक_६१५ = पा_८,२.७७॥
रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि। पिपूर्तः। पिपुरति। पपार॥

शॄदॄप्रां ह्रस्वो वा॥ लसक_६१६ = पा_७,४.१२॥
एषां लिटि ह्रस्वो वा स्यात्। पप्रतुः॥

ऋच्छत्यॄताम्॥ लसक_६१७ = पा_७,४.११॥
तौदादिक ऋच्छेर् ऋधातोर् ॠतां च गुणो लिटि। पपरतुः। पपरुः॥

वॄतो वा॥ लसक_६१८ = पा_७,२.३८॥
वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि। परिता, परीता। परीष्यति, परिष्यति। पिपर्तु। अपिपः। अपिपूर्ताम्। अपिपरुः। पिपूर्यात्। पूर्यात्। अपारीत्॥

सिचि च परस्मैपदेषु॥ लसक_६१९ = पा_७,२.४०॥
अत्र इटो न दीर्घः। अपारिष्टाम्। अपरिष्यत्, अपरीष्यत्॥ ओहाक् त्यागे॥ ५॥ जहाति॥

जहातेश्च॥ लसक_६२० = पा_६,४.११६॥
इद्वा स्याद्धलादौ क्ङिति सार्वधातुके। जहितः॥

ई हल्यघोः॥ लसक_६२१ = पा_६,४.११३॥
श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः। जहीतः॥

श्नाभ्यस्तयोरातः॥ लसक_६२२ = पा_६,४.११२॥
अनयोरातो लोपः क्ङिति सार्वधातुके। जहति। जहौ। हाता। हास्यति। जहातु, जहितात्, जहीतात्॥

आ च हौ॥ लसक_६२३ = पा_६,४.११७॥
जहातेर्है परे आ स्याच्चादिदीतौ। जहाहि, जहिहि, जहीहि। अजहात्। अजहुः॥

लोपो यि॥ लसक_६२४ = पा_६,४.११८॥
जहातेरालोपो यादौ सार्वधातुके। जह्यात्। एर्लिङि। हेयात्। अहासीत्। अहास्यत्॥ माङ् माने शब्दे च॥ ६॥

भृञामित्॥ लसक_६२५ = पा_७,४.७६॥
भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ। मिमीते। मिमाते। मिमते। ममे। माता। मास्यते। मिमीताम्। अमिमीत। मिमीत। मासीष्ट। अमास्त। अमास्यत॥ ओहाङ् गतौ॥ ७॥ जिहीते। जिहाते। जिहते। जहे। हाता। हास्यते। जिहीताम्। अजिहीत। जिहीत। हासीष्ट। अहास्त। अहास्यत॥ डु भृञ् धारणपोषणयोः॥ ८॥ बिभर्ति। बिभृतः। बिभ्रति। बिभृते। बिभ्राते। बिभ्रते। विभराञ्चकार, बभार। बभर्थ। बभृव। बिभराञ्चक्रे, बभ्रे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। बिभर्तु। बिभराणि। बिभृताम्। अबिभः। अबिभृताम्। अबिभरुः। अबिभृत। बिभृयात्, बिभ्रीत। भ्रियात्, भृषीष्ट। अभार्षीत्, अभृत। अभरिष्यत्, अभरिष्यत॥ डु दाञ् दाने॥ ९॥ ददाति। दत्तः। ददति। दत्ते। ददाते। ददते। ददौ, ददे। दातासि, दातासे। दास्यति, दास्यते। ददातु॥

दाधा घ्वदाप्॥ लसक_६२६ = पा_१,१.२०॥
दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना। घ्वसोरित्येत्त्वम्। देहि। दत्तम्। अददात्, अदत्त। दद्यात्, ददीत। देयात्, दासीष्ट। अदात्। अदाताम्। अदुः॥

स्थाघ्वोरिच्च॥ लसक_६२७ = पा_१,२.१७॥
अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे। अदित। अदास्यत्, अदास्यत॥ डु धाञ् धारणपोषणयोः॥ १०॥ दधाति॥

दधस्तथोश्च॥ लसक_६२८ = पा_८,२.३८॥
द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तयोः स्ध्वोश्च परतः। धत्तः। दधति। दधासि। धत्थः। धत्थ। धत्ते। दधाते। दधते। धत्से। धद्ध्वे। घ्वसोरेद्धावभ्यास लोपश्च। धेहि। अदधात्, अधत्त। दध्यात्, दधीत। धेयात्, धासीष्ट। अधात्, अधित। अधास्यत्। अधास्यत॥ णिजिर् शौचपोषणयोः॥ ११॥ (इर इत्संज्ञा वाच्या)॥

णिजां त्रयाणां गुणः श्लौ॥ लसक_६२९ = पा_७,४.५७॥
णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ। नेनेक्ति। नेनिक्तः। नेनिजति। नेनिक्ते। निनेज, निनिजे। नेक्ता। नेक्ष्यति, नेक्ष्यते। नेनेक्तु। नेनिग्धि॥

नाभ्यस्तस्याचि पिति सार्वधातुके॥ लसक_६३० = पा_७,३.८७॥
लघूपधगुणो न स्यात्। नेनिजानि। नेनिक्ताम्। अनेनेक्। अनेनिक्ताम्। अनेनिजुः। अनेनिजम्। अनेनिक्त। नेनिज्यात्। नेनिजीत। निज्यात्, निक्षीष्ट॥

इरितो वा॥ लसक_६३१ = पा_३,२.५७॥
इरितो धातोश्च्लेरङ् वा परस्मै पदेषु। अनिजत्, अनैक्षीत्, अनिक्त। अनेक्ष्यत्, अनेक्ष्यत॥

इति जुहोत्यादयः॥ ३॥