उत्तरकृदन्तप्रकरणम्

 अथोत्तरकृदन्तम्


तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्॥ लसक_८५२ = पा_३,३.१०॥
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः। मान्तत्वादव्ययत्वम्। कृष्णं द्रष्टुं याति। कृष्णं दर्शको याति॥

कालसमयवेलासु तुमुन्॥ लसक_८५३ = पा_३,३.१६७॥
कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥

भावे॥ लसक_८५४ = पा_३,३.१८॥
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥

अकर्तरि च कारके संज्ञायाम्॥ लसक_८५५ = पा_३,३.१९॥
कर्तृभिन्ने कारके घञ् स्यात्॥

घञि च भावकरणयोः॥ लसक_८५६ = पा_६,४.२७॥
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥

निवासचितिशरीरोपसमाधानेष्वादेश्च कः॥ लसक_८५७ = पा_३,३.४१॥
एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः/ गोमयनिकायः॥

एरच्॥ लसक_८५८ = पा_३,३.४६॥
इवर्णान्तादच्। चयः। जयः॥

ॠदोरप्॥ लसक_८५९ = पा_३,३.५७॥
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। (घञर्थे कविधानम्)। प्रस्थः। विघ्नः॥

ड्वितः क्त्रिः॥ लसक_८६० = पा_३,३.८८॥

क्त्रेर्मम्नित्यम्॥ लसक_८६१ = पा_४,४.२०॥
क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेर्ऽथे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम्॥

ट्वितो ऽथुच्॥ लसक_८६२ = पा_३,३.८९॥
टुवेपृ कम्पने, वेपथुः॥

यजयाचयतविच्छप्रच्छरक्षो नङ्॥ लसक_८६३ = पा_३,३.९०॥
यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥

स्वपो नन्॥ लसक_८६४ = पा_३,३.९१॥
स्वप्नः॥

उपसर्गे घोः किः॥ लसक_८६५ = पा_३,३.९२॥
प्रधिः। उपधिः॥

स्त्रियां क्तिन्॥ लसक_८६६ = पा_३,३.९४॥
स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञो ऽपवादः। कृतिः। स्तुतिः। (ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। (संपदादिभ्यः क्विप्)। संपत्। विपत्। आपत्। (क्तिन्नपीष्यते)। संपत्तिः। विपत्तिः। आपत्तिः॥

ऊतियूतिजूतिसातिहेतिकीर्तयश्च॥ लसक_८६७ = पा_३,३.९७॥
एते निपात्यन्ते॥/

ज्वरत्वरस्रिव्यविमवामुपधायाश्च॥ लसक_८६८ = पा_६,४.२०॥
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥

इच्छा॥ लसक_८६९ = पा_३,३.१०१॥
इषेर्निपातो ऽयम्॥

अ प्रत्ययात्॥ लसक_८७० = पा_३,३.१०२॥
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या॥

गुरोश्च हलः॥ लसक_८७१ = पा_३,३.१०३॥
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥

ण्यासश्रन्थो युच्॥ लसक_८७२ = पा_३,३.१०७॥
अकारस्यापवादः। कारणा। हारणा॥

नपुंसके भावे क्तः॥ लसक_८७३ = पा_३,३.११॥

ल्युट् च॥ लसक_८७४ = पा_३,३.११५॥
हसितम्, हसनम्॥

पुंसि संज्ञायां घः प्रायेण॥ लसक_८७५ = पा_३,३.१८८॥

छादेर्घे ऽद्व्युपसर्गस्य॥ लसक_८७६ = पा_६,४.९६॥
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे। दन्ताश्छाद्यन्ते ऽनेनेति दन्तच्छदः। आकुर्वन्त्यस्मिन्नित्याकरः॥

अवे तॄस्त्रोर्घञ्॥ लसक_८७७ = पा_३,३.१२०॥
अवतारः कूपादेः। अवस्तारो जवनिका॥

हलश्च॥ लसक_८७८ = पा_३,३.१२१॥
हलन्ताद्घञ्। घापवादः। रमन्ते योगिनो ऽस्मिन्निति रामः। अपमृज्यते ऽनेन व्याध्यादिरित्यपामार्गः॥

ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्॥ लसक_८७९ = पा_३,३.१२६॥
करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥

आतो युच्॥ लसक_८८० = पा_३,३.१२८॥
खलो ऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥

अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा॥ लसक_८८१ = पा_३,४.१८॥
प्रतिषेधार्थेयोरलंखल्वोरुपपदयोः क्त्वा स्यात्। प्राचां ग्रहणं पूजार्थम्। अमैवाव्ययेनेति नियमान्नोपपदसमासः। दो दद्घोः। अलं दत्त्वा। घुमास्थेतीत्त्वम्। पीत्वा खलु। अलंखल्वोः किम्? मा कार्षीत्। प्रतिषेधयोः किम्? अलंकारः॥

समानकर्तृकयोः पूर्वकाले॥ लसक_८८२ = पा_३,४.२१॥
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥

न क्त्वा सेट्॥ लसक_८८३ = पा_१,२.१८॥
सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम् ? कृत्वा॥

रलो व्युपधाद्धलादेः संश्च॥ लसक_८८४ = पा_२,२.२६॥
इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः। द्युतित्वा, द्योतित्वा। लिखित्वा, लेखित्वा। व्युपधात्किम् ? वर्तित्वा। रलः किम् ? एषित्वा। सेट् किम् ? भुक्त्वा॥

उदितो वा॥ लसक_८८५ = पा_७,२.५६॥
उदितः परस्य क्तव इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥

जहातेश्च क्त्वि॥ लसक_८८६ = पा_७,४.४३॥
हित्वा। हाङस्तु - हात्वा॥

समासे ऽनञ्पूर्वे क्त्वो ल्यप्॥ लसक_८८७ = पा_७,१.३७॥
अव्ययपूर्वपदे ऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम् ? अकृत्वा॥

आभीक्ष्ण्ये णमुल् च॥ लसक_८८८ = पा_३,४.२२॥
आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥

नित्यवीप्सयोः॥ लसक_८८९ = पा_८,१.४॥
आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारंस्मारं नमति शिवम्। स्मृत्वास्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावंश्रावम्॥

अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्॥ लसक_८९० = पा_३,४.२७॥
एषु कृञो णमुल् स्यात्। सिद्धो ऽप्रयोगो ऽस्य एवम्भूतश्चेत् कृञ्। व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः। अन्यथाकारम्। एवङ्कारम्। कथङ्कारम्। इत्थङ्कारं भुङ्क्ते। सिद्धेति किम् ? शिरो ऽन्यथा कृत्वा भुङ्क्ते॥

इत्युत्तरकृदन्तम्॥
इति कृदन्तम्॥