ठगधिकारप्रकरणम्

 अथ ठगधिकारः


प्राग्वहतेष्ठक्॥ लसक_१११९ = पा_४,४.१॥
तद्वहतीत्यतः प्राक् ठगधिक्रियते॥

तेन दीव्यति खनति जयति जितम्॥ लसक_११२० = पा_४,४.२॥
अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः॥

संस्कृतम्॥ लसक_११२१ = पा_४,४.३॥
दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥

तरति॥ लसक_११२२ = पा_४,४.५॥
तेनेत्येव। उडुपेन तरति औडुपिकः॥

चरति॥ लसक_११२३ = पा_४,४.८॥
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥

संसृष्टे॥ लसक_११२४ = पा_४,४.२२॥
दध्ना संसृष्टं दाधिकम्॥

उञ्छति॥ लसक_११२५ = पा_४,४.३२॥
बदराण्युञ्छति बादरिकः॥

रक्षति॥ लसक_११२६ = पा_४,४.३३॥
समाजं रक्षति सामाजिकः॥

शब्ददर्दुरं करोति॥ लसक_११२७ = पा_४,४.३४॥
शब्दं करोति शाब्दिकः। दर्दुरं करोति दार्दुरिकः॥

धर्मं चरति॥ लसक_११२८ = पा_४,४.४१॥
धार्मिकः (अधर्माच्चेति वक्तव्यम्)। आधर्मिकः॥

शिल्पम्॥ लसक_११२९ = पा_४,४.५५॥
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥

प्रहरणम्॥ लसक_११३० = पा_४,४.५७॥
तदस्येत्येव। असिः प्रहरणमस्य आसिकः। धानुष्कः॥

शीलम्॥ लसक_११३१ = पा_४,४.६१॥
अपूपभक्षणं शीलमस्य आपूपिकः॥

निकटे वसति॥ लसक_११३२ = पा_४,४.७३॥
नैकटिको भिक्षुकः॥

इति ठगधिकारः। (प्राग्वहतीयाः)॥ ७॥