वृत् (होना) आत्मनेपदी ।

 वृत् धातोः रूपाणि तु आत्मनेपदौ चलन्ति किन्तु अस्य लृट्‚ लुड्。‚ लृड्。 च लकारेषु परस्मैपदी अपि रूपाणि चलन्ति ।  अतः अत्र अस्य मिश्रितरूपं दीयते ।

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्ततेवर्तेतेवर्तन्ते
मध्‍यमपुरुष:वर्तसेवर्तेथेवर्तध्वे
उत्‍तमपुरुष:वर्तेवर्तावहेवर्तामहे

लृट् लकार: (आत्मनेपदी)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्तिष्यतेवर्तिष्येतेवर्तिष्यन्ते
मध्‍यमपुरुष:वर्तिष्यसेवर्तिष्येथेवर्तिष्यध्वे
उत्‍तमपुरुष:वर्तिष्येवर्तिष्यावहेवर्तिष्यामहे

लृट् लकार: (परस्मैपदी)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्त्स्यतिवर्त्स्यतःवर्त्स्यन्ति
मध्‍यमपुरुष:वर्त्स्यसिवर्त्स्यथःवर्त्स्यथ
उत्‍तमपुरुष:वर्त्स्यामिवर्त्स्यावःवर्त्स्यामः

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवर्ततअवर्तेताम्अवर्तन्त
मध्‍यमपुरुष:अवर्तथाःअवर्तेथाम्अवर्तध्वम्
उत्‍तमपुरुष:अवर्तेअवर्तावहिअवर्तामहि

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्तताम्वर्तेताम्वर्तन्ताम्
मध्‍यमपुरुष:वर्तस्ववर्तेथाम्वर्तध्वम्
उत्‍तमपुरुष:वर्तैवर्तावहैवर्तामहै

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्तेतवर्तेयाताम्वर्तेरन्
मध्‍यमपुरुष:वर्तेथाःवर्तेयाथाम्वर्तेध्वम्
उत्‍तमपुरुष:वर्तेयवर्तेवहिवर्तेमहि

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्तिषीष्टवर्तिषीयास्ताम्वर्तिषीरन्
मध्‍यमपुरुष:वर्तिषीष्ठाःवर्तिषीयास्थाम्वर्तिषीध्वम्
उत्‍तमपुरुष:वर्तिषीयवर्तिषीवहिवर्तिषीमहि

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ववृतेववृतातेववृतिरे
मध्‍यमपुरुष:ववृतिषेववृताथेववृतिध्वे
उत्‍तमपुरुष:ववृतेववृतिवहेववृतिमहे

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्तितावर्तितारौवर्तितारः
मध्‍यमपुरुष:वर्तितासेवर्तितासाथेवर्तिताध्वे
उत्‍तमपुरुष:वर्तिताहेवर्तितास्वहेवर्तितास्महे

लुड्. लकार: (आत्मनेपदी)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवर्तिष्टअवर्तिषाताम्अवर्तिषत
मध्‍यमपुरुष:अवर्तिष्ठाःअवर्तिषाथाम्अवर्तिढ्वम्
उत्‍तमपुरुष:अवर्तिषिअवर्तिष्वहिअवर्तिष्महि

लुड्. लकार: (परस्मैपदी)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवृतत्अवृतताम्अवृतन्
मध्‍यमपुरुष:अवृतःअवृततम्अवृतत
उत्‍तमपुरुष:अवृतम्अवृतावअवृताम

लृड्. लकार: (आत्मनेपदी)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवर्तिष्यतअवर्तिष्येताम्अवर्तिष्यन्त
मध्‍यमपुरुष:अवर्तिष्यथाःअवर्तिष्येथाम्अवर्तिष्यध्वम्
उत्‍तमपुरुष:अवर्तिष्येअवर्तिष्यावहिअवर्तिष्यामहि

लृड्. लकार: (परस्मैपदी)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवर्त्स्यत्अवर्त्स्यताम्अवर्त्स्यन्
मध्‍यमपुरुष:अवर्त्स्यःअवर्त्स्यतम्अवर्त्स्यत
उत्‍तमपुरुष:अवर्त्स्यम्अवर्त्स्यावअवर्त्स्याम

इति