कृत्यप्रक्रिया

अथ कृदन्ते कृत्प्रक्रिया

धातोः॥ लसक_७६९ = पा_३,१.९१॥
आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः। कृदतिङिति कृत्संज्ञा॥

वासरूपो ऽस्त्रियाम्॥ लसक_७७० = पा_३,१.९४॥
अस्मिन्धात्वधिकारे ऽसरूपो ऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना॥

कृत्याः॥ लसक_७७१ = पा_३,१.९५॥
ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः॥

कर्तरि कृत्॥ लसक_७७२ = पा_३,४.६७॥
कृत्प्रत्ययः कर्तरि स्यात्। इति प्राप्ते --.

तयोरेव कृत्यक्तखलर्थाः॥ लसक_७७३ = पा_३,४.७०॥
एते भावकर्मणोरेव स्युः॥

तव्यत्तव्यानीयरः॥ लसक_७७४ = पा_३,१.९३॥
धातोरेते प्रत्ययाः स्युः। एधितव्यम्, एधनीयं त्वया। भावे औत्सर्गिकमेकवचनं क्लीबत्वं च। चेतव्यश्चयनीयो वा धर्मस्त्वया (केलिमर उपसंख्यानम्) पचेलिमा माषाः। पक्तव्या इत्यर्थः। भिदेलिमाः सरलाः। भेत्तव्या इत्यर्थः। कर्मणि प्रत्ययः॥

कृत्यल्युटो बहुलम्॥ लसक_७७५ = पा_३,३.११३॥
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ १॥
स्नात्यनेनेति स्नानीयं चूर्णम्। दीयते ऽस्मै दानीयो विप्रः॥

अचो यत्॥ लसक_७७६ = पा_३,१.९७॥
अजन्ताद्धातोर्यत् स्यात्। चेयम्॥

ईद्यति॥ लसक_७७७ = पा_६,४.६५॥
यति परे आत ईत्स्यात्। देयम्। ग्लेयम्॥

पोरदुपधात्॥ लसक_७७८ = पा_३,१.९८॥
पवर्गान्ताददुपधाद्यत्स्यात्। ण्यतो ऽपवादः। शप्यम्। लभ्यम्॥

एतिस्तुशास्वृदृजुषः क्यप्॥ लसक_७७९ = पा_३,१.१०९॥
एभ्यः क्यप् स्यात्॥

ह्रस्वस्य पिति कृति तुक्॥ लसक_७८० = पा_६,१.७१॥
इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥

शास इदङ्हलोः॥ लसक_७८१ = पा_६,४.३४॥
शास उपधाया इत्स्यादङि हलादौ क्ङिति। शिष्यः। वृत्यः। आदृत्यः। जुष्यः॥

मृजेर्विभाषा॥ लसक_७८२ = पा_३,१.११३॥
मृजेः क्यब्वा। मृज्यः॥

ऋहलोर्ण्यत्॥ लसक_७८३ = पा_३,१.१२४॥
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम्। धार्यम्॥

चजोः कु घिण्ण्यतोः॥ लसक_७८४ = पा_७,३.५२॥
चजोः कुत्वं स्यात् घिति ण्यति च परे॥

मृजेर्वृद्धिः॥ लसक_७८५ = पा_७,२.११४॥
मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥

भोज्यं भक्ष्ये॥ लसक_७८६ = पा_७,६.६९॥
भोग्यमन्यत्॥

इति कृत्यप्रक्रिया॥