दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पश्यतिपश्यतःपश्यन्ति
मध्‍यमपुरुष:पश्यसिपश्यथःपश्यथ
उत्‍तमपुरुष:पश्यामिपश्यावःपश्यामः


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:द्रक्ष्यतिद्रक्ष्यतःद्रक्ष्यन्ति
मध्‍यमपुरुष:द्रक्ष्यसिद्रक्ष्यथःद्रक्ष्यथ
उत्‍तमपुरुष:द्रक्ष्यामिद्रक्ष्यावःद्रक्ष्यामः

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अपश्यत्अपश्यताम्अपश्यन्
मध्‍यमपुरुष:अपश्यःअपश्यतम्अपश्यत
उत्‍तमपुरुष:अपश्यम्अपश्यावअपश्याम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पश्यतुपश्यताम्पश्यन्तु
मध्‍यमपुरुष:पश्यपश्यतम्पश्यत
उत्‍तमपुरुष:पश्यानिपश्यावपश्याम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पश्येत्पश्येताम्पश्येयुः
मध्‍यमपुरुष:पश्येःपश्येतम्पश्येत
उत्‍तमपुरुष:पश्येयम्पश्येवपश्येम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:दृश्यात्दृश्यास्ताम्दृश्यासुः
मध्‍यमपुरुष:दृश्याःदृश्यास्तम्दृश्यास्त
उत्‍तमपुरुष:दृश्यासम्दृश्यास्वदृश्यास्म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ददर्शददृशतुःददृशुः
मध्‍यमपुरुष:ददर्शिथददृशथुःददृश
उत्‍तमपुरुष:ददर्शददृशिवददृशिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:द्रष्टाद्रष्टारौद्रष्टारः
मध्‍यमपुरुष:द्रष्टासिद्रष्टास्थःद्रष्टास्थ
उत्‍तमपुरुष:द्रष्टास्मिद्रष्टास्वःद्रष्टास्मः

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अद्राक्षीत्अद्राष्टाम्अद्राक्षुः
मध्‍यमपुरुष:अद्राक्षीःअद्राष्टम्अद्राष्ट
उत्‍तमपुरुष:अद्राक्षम्अद्राक्ष्वअद्राक्ष्म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अद्रक्ष्यत्अद्रक्ष्यताम्अद्रक्ष्यन्
मध्‍यमपुरुष:अद्रक्ष्यःअद्रक्ष्यतम्अद्रक्ष्यत
उत्‍तमपुरुष:अद्रक्ष्यम्अद्रक्ष्यावअद्रक्ष्याम

इति