वृद्धेः परिमाणं

ग्राह्यं स्याद्द्विगुणं द्रव्यं प्रयुक्तं धनिनां सदा ।

लभते चेन्न द्विगुणं पुनर्वृद्धिं प्रकल्पयेत् ।। ५०९ ।।

मणिमुक्ताप्रवालानां सुवर्णरजतस्य च ।
तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च ।। ५१० ।।

तैलानां चैव सर्वेषां मद्यानां अथ सर्पिषाम् ।
वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च ।। ५११ ।।

कुप्यं पञ्चगुणं भूमिस्तथैवाष्टगुणा मता ।
सद्य एवेति वचनात्सद्य एव प्रदीयते ।। ५१२ ।।