अनासेध्याः

यस्त्विन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः ।

आसेधयेदनासेध्यं स दण्ड्यो न त्वतिक्रमी ।। १०६ ।।

वृक्षपर्वतं आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः ।। १०७ ।।

व्याध्यार्ता व्यसनस्थाश्च यजमानास्तथैव च ।
अनुत्तीर्णाश्च नासेध्या मत्तोन्मत्तजडास्तथा ।। १०८ ।।

न कर्षको बीजकाले सेनाकाले तु सैनिकः ।
प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा ।। १०९ ।।

उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा ।
आरम्भात्संग्रहं यावत्तत्कालं न विवादयेत् ।
आसेधयंस्त्वनासेध्यं रज्ञा शास्य इति स्थितिः ।। ११० ।।

अभियुक्तश्च रुद्धश्च तिष्ठेयुश्च नृपाज्ञया ।
न तस्यान्येन कर्तव्यं अभियुक्तं विदुर्बुधाः ।। १११ ।।

एकाहद्व्याहाद्यपेक्षं देशकालाद्यपेक्षया ।
दूताय साधिते कार्ये तेन भक्तं प्रदापयेत् ।। ११२ ।।

देशकालवयःशक्त्याद्य् अपेक्षं भोजनं स्मृतम् ।
आकारकस्य सर्वत्र इति तत्त्वविदो विदुः ।। ११३ ।।