भृ (पालना–पोसना‚ भरना) – आत्मनेपदी – उभयपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भरतेभरेतेभरन्ते
मध्‍यमपुरुष:भरसेभरेसेभरध्वे
उत्‍तमपुरुष:भरेभरावहेभरामहे

लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भरिष्यतेभरिष्येतेभरिष्यन्ते
मध्‍यमपुरुष:भरिष्यसेभरिष्येथेभरिष्यध्वे
उत्‍तमपुरुष:भरिष्येभरिष्यावहेभरिष्यामहे

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:
अभरत
अभरेताम्अभरन्त
मध्‍यमपुरुष:अभरथाःअभरेथाम्अभरध्वम्
उत्‍तमपुरुष:अभरेअभरावहिअभरामहि

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भरताम्भरेताम्भरन्ताम्
मध्‍यमपुरुष:भरस्वभरेथाम्भरध्वम्
उत्‍तमपुरुष:भरैभरावहैभरामहै

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भरेतभरेयाताम्भरेरन्
मध्‍यमपुरुष:भरेथाःभरेयाथाम्भरेध्वम्
उत्‍तमपुरुष:भरेयभरेवहिभरेमहि

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भृषीष्टभृषीयास्ताम्भृषीरन्
मध्‍यमपुरुष:भृषीष्ठाःभृषीयास्थाम्भृषीध्वम्
उत्‍तमपुरुष:भृषीयभृषीवहिभृषीमहि

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:बभ्रेबभ्रातेबभ्रिरे
मध्‍यमपुरुष:बभृषेबभ्राथेबभृध्वे
उत्‍तमपुरुष:बभ्रेबभृवहेबभृमहे

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भर्ताभर्तारौभर्तारः
मध्‍यमपुरुष:भर्तासेभर्तासाथेभर्ताध्वे
उत्‍तमपुरुष:भर्ताहेभर्तास्वहेभर्तास्महे

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभृतअभृषाताम्अभृषत
मध्‍यमपुरुष:अभृथाःअभृषाथाम्अभृध्वम्
उत्‍तमपुरुष:अभृषिअभृष्वहिअभृष्महि

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभरिष्यतअभरिष्येताम्अभरिष्यन्त
मध्‍यमपुरुष:अभरिष्यथाःअभरिष्येथाम्अभरिष्यध्वम्
उत्‍तमपुरुष:अभरिष्येअभरिष्यावहिअभरिष्यामहि

इति