याच् (माँगना) – आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:याचतेयाचेतेयाचन्ते
मध्‍यमपुरुष:याचसेयाचेथेयाचध्वे
उत्‍तमपुरुष:याचेयाचावहेयाचामहे


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:याचिष्यतेयाचिष्येतेयाचिष्यन्ते
मध्‍यमपुरुष:याचिष्यसेयाचिष्येथेयाचिष्यध्वे
उत्‍तमपुरुष:याचिष्येयाचिष्यावहेयाचिष्यामहे

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अयाचतअयाचेताम्अयाचन्त
मध्‍यमपुरुष:अयाचथाःअयाचेथाम्अयाचध्वम्
उत्‍तमपुरुष:अयाचेअयाचावहिअयाचामहि

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:याचताम्याचेताम्याचन्ताम्
मध्‍यमपुरुष:याचस्वयाचेथाम्याचध्वम्
उत्‍तमपुरुष:याचैयाचावहैयाचामहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:याचेतयाचेयाताम्याचेरन्
मध्‍यमपुरुष:याचेथाःयाचेयाथाम्याचेध्वम्
उत्‍तमपुरुष:याचेययाचेवहियाचेमहि

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:याचिषीष्ठयाचिषीयास्ताम्याचिषीरन्
मध्‍यमपुरुष:याचिषीष्ठाःयाचिषीयास्थाम्याचिषीध्वम्
उत्‍तमपुरुष:याचिषीययाचिषीवहियाचिषीमहि

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ययाचेययाचातेययाचिरे
मध्‍यमपुरुष:ययाचिषेययाचाथेययाचिध्वे
उत्‍तमपुरुष:ययाचेययाचिवहेययाचिमहे

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:याचितायाचितौयाचितारः
मध्‍यमपुरुष:याचितासेयाचितासाथेयाचिताध्वे
उत्‍तमपुरुष:याचिताहेयाचितास्वहेयाचितास्महे

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अयाचिष्टअयाचिषाताम्अयाचिषत
मध्‍यमपुरुष:अयाचिष्ठाःअयाचिषाथाम्अयाचिढ्वम्
उत्‍तमपुरुष:अयाचिषिअयाचिष्वहिअयाचिष्महि

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अयाचिष्यतअयाचिष्येताम्अयाचिष्यन्त
मध्‍यमपुरुष:अयाचिष्यथाःअयाचिष्येथाम्अयाचिध्वम्
उत्‍तमपुरुष:अयाचिष्येअयाचिष्यावहिअयाचिष्यामहि

इति