राजधर्माः

शौर्यविद्यार्थबाहुल्यात्प्रभुत्वाच्च विशेषतः ।

सदा चित्तं नरेन्द्राणां मोहं आयाति कारणात् ।। ००४ ।।

तस्माच्चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः ।
पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत् ।। ००५ ।।

वेदध्वनिप्रभावेण देवाः स्वर्गनिवासिनः ।
तेऽपि तत्र प्रमोदन्ते तृप्तास्तु द्विजपूजनात् ।। ००६ ।।

तस्माद्यत्नेन कर्तव्या द्विजपूजा सदा नृपैः ।
तेन भूयोऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः ।। ००७ ।।

सुराध्यक्षश्च्युतः स्वर्गान्नृपरूपेण तिष्ठति ।
कर्तव्यं तेन तन्नित्यं येन तत्त्वं समाप्नुयात् ।। ००८ ।।

आत्मीये संस्थिता धर्मे नृपाः शक्रत्वं आप्नुयुः ।
अवीचिवासिनो ये तु व्यपेताचारिणः सदा ।। ००९ ।।

गच्छेत्सम्यगविज्ञाय वशं क्रोधस्य यो नृपः ।
वसेत्स नरके घोरे कल्पार्धं तु न संशयः ।। ०१० ।।

एतैरेव गुणैर्युक्तं अमात्यं कार्यचिन्तकम् ।
ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्वहम् ।। ०११ ।।

मन्त्रिणो यत्र सभ्याश्च वैद्याश्च प्रियवादिनः ।
राज्याद्धर्मात्सुखात्तत्र क्षिप्रं हीयेत पार्थिवः ।। ०१२ ।।

न तस्य वचने कोपं एतेषां तु प्रवर्तयेत् ।
यस्मादेतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् ।। ०१३ ।।

यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः ।
तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः ।। ०१४ ।।

प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् ।
द्विजानां पूजनं चैव एतदर्थं कृतो नृपः ।। ०१५ ।।

भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा ।
तत्फलस्य हि षड्भागं प्राप्नुयान्नान्यथैव तु ।। ०१६ ।।

भूतानां तन्निवासित्वात्स्वामित्वं तेन कीर्तितम् ।
तत्क्रिया बलिषड्भागं शुभाशुभनिमित्तजम् ।। ०१७ ।।

एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः ।
तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्धते ।। ०१८ ।।

अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः ।
सस्यभागं च शुल्कं चाप्याददीत स पापभाक् ।। ०१९ ।।

अर्थशास्त्रोक्तं उत्सृज्य धर्मशास्त्रोक्तं आव्रजेत् ।। ०२० ।।

दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् ।
न प्रजानुमतो यस्मादन्यायेषु प्रवर्तते ।। ०२१ ।।

अक्लेशेनार्थिने यस्तु राजा सम्यङ्निवेदयेत् ।
तत्तारयत्यनन्तं स्याद्धर्मार्थं दानं ईदृशम् ।। ०२२ ।।

न्यायेनाक्रम्य यल्लब्धं रिपुं निर्जित्य पार्थिवैः ।
तच्छुद्धं तत्प्रदेयं तन्नान्यथोपहृतं क्वचित् ।। ०२३ ।।

राजा पुरोहितं कुर्यादुदितं ब्राह्मणं हितम् ।
कृताध्ययनसंपन्नं अलुब्धं सत्यवादिनम् ।। ०२४ ।।