लभ् (पाना‚ प्राप्त करना) – आत्मनेपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:लभतेलभेतेलभन्ते
मध्‍यमपुरुष:लभसेलभेथेलभध्वे
उत्‍तमपुरुष:लभेलभावहेलभामहे


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:लप्स्यतेलप्स्येतेलप्स्यन्ते
मध्‍यमपुरुष:लप्स्यसेलप्स्येथेलप्स्यध्वे
उत्‍तमपुरुष:लप्स्येलप्स्यावहेलप्स्यामहे

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अलभतअलभेताम्अलभन्त
मध्‍यमपुरुष:अलभथाःअलभेथाम्अलभध्वम्
उत्‍तमपुरुष:अलभेअलभावहिअलभामहि

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:लभताम्लभेताम्लभन्ताम्
मध्‍यमपुरुष:लभस्वलभेथाम्लभध्वम्
उत्‍तमपुरुष:लभैलभावहैलभामहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:लभेतलभेयाताम्लभेरन्
मध्‍यमपुरुष:लभेथाःलभेयाथाम्लभेध्वम्
उत्‍तमपुरुष:लभेयलभेवहिलभेमहि

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:लप्सीष्ठलप्सीयास्ताम्लप्सीरन्
मध्‍यमपुरुष:लप्सीष्ठाःलप्सीयास्थाम्लप्सीध्वम्
उत्‍तमपुरुष:लप्सीयलप्सीवहिलप्सीमहि

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:लेभेलेभातेलेभिरे
मध्‍यमपुरुष:लेभिषेलेभाथेलेभिध्वे
उत्‍तमपुरुष:लेभेलेभिवहेलेभिमहे

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:लब्धालब्धारौलब्धारः
मध्‍यमपुरुष:लब्धासेलब्धासाथेलब्धाध्वे
उत्‍तमपुरुष:लब्धाहेलब्धास्वहेलब्धास्महे

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अलब्धअलप्साताम्अलप्सत
मध्‍यमपुरुष:अलब्धाःअलप्साथाम्अलब्ध्वम्
उत्‍तमपुरुष:अलप्सिअलप्स्वहिअलप्स्महि

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अलप्स्यतअलप्स्येताम्अलप्स्यन्त
मध्‍यमपुरुष:अलप्स्यथाःअलप्स्येथाम्अलप्स्यध्वम्
उत्‍तमपुरुष:अलप्स्येअलप्स्यावहिअलप्स्यामहि

इति