स्था ⁄ तिष्ठ् धातु (ठहरना) – परस्मैपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तिष्ठतितिष्ठतःतिष्ठन्ति
मध्‍यमपुरुष:तिष्ठसितिष्ठथःतिष्ठथ
उत्‍तमपुरुष:तिष्ठामितिष्ठावःतिष्ठामः

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्थास्यतिस्थास्यतःस्थास्यन्ति
मध्‍यमपुरुष:स्थास्यसिस्थास्यथःस्थास्यथ
उत्‍तमपुरुष:स्थास्यामिस्थास्यावःस्थास्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अतिष्ठत्अतिष्ठताम्अतिष्ठन्
मध्‍यमपुरुष:अतिष्ठःअतिष्ठतम्अतिष्ठत
उत्‍तमपुरुष:अतिष्ठम्अतिष्ठावअतिष्ठाम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तिष्ठतुतिष्ठताम्तिष्ठन्तु
मध्‍यमपुरुष:तिष्ठतिष्ठतम्तिष्ठत
उत्‍तमपुरुष:तिष्ठानितिष्ठावतिष्ठाम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तिष्ठेत्तिष्ठेताम्तिष्ठेयुः
मध्‍यमपुरुष:तिष्ठेःतिष्ठेतम्तिष्ठेत
उत्‍तमपुरुष:तिष्ठेयम्तिष्ठेवतिष्ठेम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्थेयात्स्थेयास्ताम्स्थेयासुः
मध्‍यमपुरुष:स्थेयाःस्थेयास्तम्स्थेयास्त
उत्‍तमपुरुष:स्थेयासम्स्थेयास्वस्थेयास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तस्थौतस्थतुःतस्थुः
मध्‍यमपुरुष:तस्थिथ‚तस्थाथतस्थथुःतस्थ
उत्‍तमपुरुष:तस्थौतस्थिवतस्थिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्थातास्थातारौस्थातारः
मध्‍यमपुरुष:स्थातासिस्थातास्थःस्थातास्थ
उत्‍तमपुरुष:स्थातास्मिस्थातास्वःस्थातास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अस्थात्अस्थाताम्अस्थुः
मध्‍यमपुरुष:अस्थाःअस्थातम्अस्थात
उत्‍तमपुरुष:अस्थाम्अस्थावअस्थाम

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अस्थास्यत्अस्थास्यताम्अस्थास्यन्
मध्‍यमपुरुष:अस्थास्यःअस्थास्यतम्अस्थास्यत
उत्‍तमपुरुष:अस्थास्यम्अस्थास्यावअस्थास्याम

इति