उपनिधिः

त्रयप्रोषितनिक्षिप्त बन्धान्वाहितयाचितम् ।

वैश्यवृत्त्यर्पितं चैव सोऽर्थस्तूपनिधिः स्मृतः ।। ५९२ ।।

निक्षिप्तं यस्य यत्किंचित्तत्प्रयत्नेन पालयेत् ।
दैवराजकृतादन्यो विनाशस्तस्य कीर्त्यते ।। ५९३ ।।

यस्य दोषेण यत्किंचिद्विनाश्येत ह्रियेत वा ।
तद्द्रव्यं सोदयं दाप्यो दैवराजकृताद्विना ।। ५९४ ।।

याचितानन्तरं नाशे दैवराजकृतेऽपि सः ।
ग्रहीता प्रतिदाप्यः स्यान्मूल्यमात्रं न संशयः ।। ५९५ ।।

न्यासादिकं परद्रव्यं प्रभक्षितं उपेक्षितम् ।
अज्ञाननाशितं चैव येन दाप्यः स एव तत् ।। ५९६ ।।

भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन्न्यूनं प्रदाप्यः स्याद्द्रव्यं अज्ञाननाशितम् ।। ५९७ ।।

अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् ।
ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते ।। ५९८ ।।

ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।
सर्वोपायविनाशेऽपि ग्रहीता नैव दाप्यते ।। ५९९ ।।

ग्राहकस्य हि यद्दोषान्नष्टं तु ग्राहकस्य तत् ।
तस्मिन्नष्टे हृते वापि ग्रहीता मूल्यं आहरेत् ।। ६०० ।।

ग्राह्यस्तूपनिधिः काले कालहीनं तु वर्जयेत् ।
कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते ।। ६०१ ।।

सर्वेषूपनिधिष्वेते विधयः परिकीर्तिताः ।। ६०२ ।।

यैश्च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः ।
तदूर्ध्वं स्थापयेच्शिल्पी दाप्यो दैवहतेऽपि तत् ।। ६०३ ।।

न्यासदोषाद्विनाशः स्याच्शिल्पिनं तन्न दापयेत् ।
दापयेच्शिल्पिदोषात्तत्संस्कारार्थं यदर्पितम् ।। ६०४ ।।

स्वल्पेनापि च यत्कर्म नष्टं चेद्भृतकस्य तत् ।
पर्याप्तं दित्सतस्तस्य विनश्येत्तदगृह्णतः ।। ६०५ ।।

यदि तत्कार्यं उद्दिश्य कालं परिनियम्य वा ।
याचितोऽर्धकृते तस्मिन्नप्राप्ते न तु दाप्यते ।। ६०६ ।।

प्राप्तकाले कृते कार्ये न दद्याद्याचितोऽपि सन् ।
तस्मिन्नष्टे वापि ग्रहीता मूल्यं आहरेत् ।। ६०७ ।।

याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ।। ६०८ ।।

अथ कार्यविपत्तिस्तु तस्यैव स्वामिनो भवेत् ।
अप्राप्ते वै स काले तु दाप्यस्त्वर्धकृतेऽपि तत् ।। ६०९ ।।

यो याचितकं आदाय न दद्यात्प्रतियाचितः ।
स निगृह्य बलाद्दाप्यो दण्ड्यश्च न ददाति यः ।। ६१० ।।

अनुमार्गेण कार्येषु अन्यस्मिन्वचनान्मम ।
दद्यास्त्वं इति यो दत्तः स इहान्वाधिरुच्यते ।। ६११ ।।