सम्भूयसमुत्थानम्

समवेतास्तु ये केचिच्शल्पिनो वणिजोऽपि वा ।

अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् ।। ६२४ ।।

भाण्डपिण्डव्ययोद्धार भारसारार्थवीक्षणम् ।
कुर्युस्तेऽव्यभिचारेण समयेन व्यवस्थिताः ।। ६२५ ।।

प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ।। ६२६ ।।

बहूनां संमतो यस्तु दद्यादेको धनं नरः ।
ऋणं च कारयेद्वापि सर्वैरेव कृतं भवेत् ।। ६२७ ।।

ज्ञातिसंबन्धिसुहृदां ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ।। ६२८ ।।

स्वेच्छादेयं हिरण्यं तु रसा धान्यं च साविधि ।
देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च ।। ६२९ ।।

समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।
न च याचेत यः कश्चिल्लाभात्स परिहीयते ।। ६३० ।।

चोरतः सलिलादग्नेर्द्रव्यं यस्तु समाहरेत् ।
तस्यांशो दशमो देयः सर्ववादेष्वयं विधिः ।। ६३१ ।।

शिक्षकाभिज्ञकुशला आचार्यश्चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान्हरेयुस्ते यथोत्तरम् ।। ६३२ ।।

परराष्ट्राद्धनं यत्स्याच्चौरैः स्वाम्याज्ञयाहृतम् ।
राज्ञो दशांशं उद्धृत्य विभजेरन्यथाविधि ।। ६३३ ।।

चोराणां मुख्यभूतस्तु चतुरोऽंशांस्ततो हरेत् ।
शूरोऽंशांस्त्रीन्समर्थो द्वौ शोषास्त्वेकैकं एव च ।। ६३४ ।।

तेषां चेत्प्रसृतानां यो ग्रहणं समवाप्नुयात् ।
तन्मोक्षणार्थं यद्दत्तं वहेयुस्ते यथांशतः ।। ६३५ ।।

नर्तकानां एष एव धर्मः सद्भिरुदाहृतः ।
तालज्ञो लभते ह्यर्धं गायनास्तु समांशिनः ।
प्रमुखा द्व्यंशं अर्हन्ति सोऽयं संभूय कुर्वताम् ।। ६३६ ।।

वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा ।
अनियम्यांशकर्तॄणां सर्वेषां एष निर्णयः ।। ६३७ ।।