विष्णुस्मृतिः/सप्तविंशतितमोऽध्यायः

गर्भस्य स्पष्टताज्ञाने निषेककर्म । । २७.१ । ।


स्पन्दनात्पुरा पुंसवनं । । २७.२ । ।

  • षष्ठेऽष्टमे वा मासि सीमन्तोन्नयनं [पष्ठे] । । २७.३ । ।


जाते च दारके जातकर्म । । २७.४ । ।

आशौचव्यपगमे नामधेयं । । २७.५ । ।

मङ्गल्यं ब्राहमणस्य । । २७.६ । ।

बलवत्क्षत्रियस्य । । २७.७ । ।

धनोपेतं वैश्यस्य । । २७.८ । ।

जुगुप्सितं शूद्रस्य । । २७.९ । ।

चतुर्थे मास्यादित्यदर्शनं । । २७.१० । ।

षष्ठेऽन्नप्राशनं । । २७.११ । ।

तृतीयेऽब्दे चूडाकरणं । । २७.१२ । ।

एता एव क्रियाः स्त्रीणां अमन्त्रकाः । । २७.१३ । ।

तासां समन्त्रको विवाहः । । २७.१४ । ।

गर्भाष्टमेऽब्दे ब्राह्मणस्योपनयनं । । २७.१५ । ।

गर्भैकादशे राज्ञः । । २७.१६ । ।

गर्भद्वादशे विशः । । २७.१७ । ।

तेषां मुञ्जज्याबल्बजमय्यो मौञ्ज्यः । । २७.१८ । ।

कार्पासशाणाविकान्युपवीतानि वासांसि च । । २७.१९ । ।

मार्गवैयाघ्रबास्तानि चर्माणि । । २७.२० । ।

पालाशखादिरौदुम्बरा दण्डाः । । २७.२१ । ।

केशान्तललाटनासादेशतुल्याः । । २७.२२ । ।

सर्व एव वा । । २७.२३ । ।

अकुटिलाः सत्वचश्च । । २७.२४ । ।

भवदाद्यं भवन्मध्यं भवदन्तं च भैक्ष्यचरनं । । २७.२५ । ।

आ षोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः । । २७.२६ । ।

अत ऊर्ध्वं त्रयोऽप्येते यथाकालं असंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः । । २७.२७ । ।

यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि । । २७.२८ । ।

मेखलां अजिनं दण्डं उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् । । २७.२९ । ।