सीमाविवादः

आधिक्यं न्यूनता चांशे अस्तिनास्तित्वं एव च ।

अभोगभुक्तिः सीमा च षट्भूवादस्य हेतवः ।। ७३२ ।।

तस्मिन्भोगः प्रयोक्तव्यः सर्वसाक्षिषु तिष्ठति ।
लेख्यारूढश्चेतरश्च साक्षी मार्गद्वयान्वितः ।। ७३३ ।।

क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु ।
द्वयोर्विवादे सामन्तः प्रत्ययः सर्ववस्तुषु ।। ७३४ ।।

सामन्तभावेऽसामन्तैः कुर्यात्क्षेत्रादिनिर्णयम् ।
ग्रामसीमासु च तथा तद्वन्नगरदेशयोः ।। ७३५ ।।

ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्ट समन्तात्परिरभ्य हि ।। ७३६ ।।

तेषां अभावे सामन्त मौलवृद्धोद्धृतादयः ।
स्थावरे षट्प्रकारेऽपि नात्र कार्या विचारणा ।। ७३७ ।।

संसक्तास्त्वथ सामन्तास्तत्संसक्तास्तथोत्तराः ।
संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः ।। ७३८ ।।

स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् ।
तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ।। ७३९ ।।

संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता ।। ७४० ।।

नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति ।
अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ।
कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम् ।। ७४१ ।।

त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह ।
संमिश्रय कारयेत्सीमां एवं धर्मविदो विदुः ।। ७४२ ।।

ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरं गताः ।
तन्मूलत्वात्तु ते मौला ऋषिभिः संप्रकीर्तिताः ।। ७४३ ।।

निष्पाद्यमानं यैर्दृष्टं तत्कार्यं नृगुणान्वितैः ।
वृद्धा वा यदि वावृद्धास्ते वृद्धाः परिकीर्तिताः ।। ७४४ ।।

उपश्रवणसंभोग कार्याख्यानोपचिह्निताः ।
उद्धरन्ति ततो यस्मादुद्धृतास्ते ततः स्मृतः ।। ७४५ ।।

सामन्ताः साधनं पूर्वं अनिष्टोक्तौ गुणान्विताः ।
द्विगुणास्तूत्तरा ज्ञेया ततोऽन्ये त्रिगुणा मताः ।। ७४६ ।।

एको यद्वन्नयेत्सीमां उभयोरीप्सितः क्वचित् ।
मस्तके क्षितिं आरोप्य रक्तवासाः समाहिताः ।। ७४७ ।।

भयवर्जितभूपेन सर्वाभावे स्वयंकृता ।। ७४८ ।।

क्षेत्रकूपतडागानां केदारारामयोरपि ।
गृहप्रासादावसथ नृपदेवगृहेषु च ।। ७४९ ।।

बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर्भयाद्वा लोभाद्वा दाप्यास्तूत्तमसाहसम् ।। ७५० ।।

सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजिकं इष्यते ।। ७५१ ।।

मेखलाभ्रमनिष्कास गवाक्षान्नोपरोधयेत् ।
प्रणालीं गृहवास्तुं च पीडयन्दण्डभाग्भवेत् ।। ७५२ ।।

निवेशसमयादूर्ध्वं नैते योज्याः कदाचन ।
दृष्टिपातं प्रणालीं च न कुर्यात्परवेश्ममु ।। ७५३ ।।

विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयं उत्सृज्य परकुड्यान्निवेशयेत् ।। ७५४ ।।

सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।
अनिरुद्धो यथाकालं राजमार्गः स उच्यते ।। ७५५ ।।

न तत्र रोपयेत्किंचिन्नोपहन्यात्तु केनचित् ।
गुरुआचार्यनृपादीनां मार्गादानात्तु दण्डभाक् ।। ७५६ ।।

यस्तत्र संकरश्वभ्रान्वृक्षारोपणं एव च ।
कामात्पुरीषं कुर्याच्च तस्य दण्डस्तु माषकः ।। ७५७ ।।

तटाकोद्यानतीर्थानि योऽमेध्येन विनाशयेत् ।
अमेध्यं शोधयित्वा तु दण्डयेत्पूर्वसाहसम् ।। ७५८ ।।

दूषयेत्सिद्धतीर्थानि स्थापितानि महात्मभिः ।
पुण्यानि पावनीयानि प्राप्नुयात्पूर्वसाहसम् ।। ७५९ ।।

सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः ।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ।। ७६० ।।

अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंश्रिताः ।
स्वामिनं तं विजानीयाद्यस्य क्षेत्रेषु संश्रिताः ।। ७६१ ।।

अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
गृहोद्यानतटाकानां संस्कर्ता लभते न तु ।। ७६२ ।।

व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि ।
अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम् ।। ७६३ ।।

अशक्तितो न दद्याच्चेत्खिलार्थो यत्कृतो व्ययः ।
तदष्टभागहीनं तु कर्षकः फलं आप्नुयात् ।
वर्षाण्यष्टौ स भोक्ता स्यात्परतः स्वामिने तु तत् ।। ७६४ ।।

अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः ।
क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् ।। ७६५ ।।

विकृष्यमाणे क्षेत्रे च क्षेत्रिकः पुनराव्रजेत् ।
शीलोपचारं तत्सर्वं दत्त्वा क्षेत्रमवाप्नुयात् ।। ७६६ ।।

तदष्टभागापचयाद्यावत्सप्त गताः समाः ।
समाप्तेऽष्टमे वर्षे भुक्तक्षेत्रं लभेत सः ।। ७६७ ।।