वृध् (बढ़ना) – आत्मनेपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्धतेवर्धेतेवर्धन्ते
मध्‍यमपुरुष:वर्धसेवर्धेथेवर्धध्वे
उत्‍तमपुरुष:वर्धेवर्धावहेवर्धामहे


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्धिष्यतेवर्धिष्येतेवर्धिष्यन्ते
मध्‍यमपुरुष:वर्धिष्यसेवर्धिष्येथेवर्धिष्यध्वे
उत्‍तमपुरुष:वर्धिष्येवर्धिष्यावहेवर्धिष्यामहे

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवर्धतअवर्धेताम्अवर्धन्त
मध्‍यमपुरुष:अवर्धथाःअवर्धेथाम्अवर्धध्वम्
उत्‍तमपुरुष:अवर्धेअवर्धावहिअवर्धामहि

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्धताम्वर्धेताम्वर्धन्ताम्
मध्‍यमपुरुष:वर्धस्ववर्धेथाम्वर्धध्वम्
उत्‍तमपुरुष:वर्धैवर्धावहैवर्धामहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्धेतवर्धेयाताम्वर्धेरन्
मध्‍यमपुरुष:वर्धेथाःवर्धेयाथाम्वर्धेध्वम्
उत्‍तमपुरुष:वर्धेयवर्धेवहिवर्धेमहि

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्धिषीष्टवर्धिषीयास्ताम्वर्धिषीरन्
मध्‍यमपुरुष:वर्धिषीष्ठाःवर्धिषीयास्थाम्वर्धिषीध्वम्
उत्‍तमपुरुष:वर्धिषीयवर्धिषीवहिवर्धिषीमहि

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ववृधेववृधातेववृधिरे
मध्‍यमपुरुष:ववृधिषेववृधाथेववृधिध्वे
उत्‍तमपुरुष:ववृधेववृधिवहेववृधिमहे

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वर्धितावर्धितारौवर्धितारः
मध्‍यमपुरुष:वर्धितासेवर्धितासाथेवर्धिताध्वे
उत्‍तमपुरुष:वर्धिताहेवर्धितास्वहेवर्धितास्महे

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवर्धिष्टअवर्धिषाताम्अवर्धिषत
मध्‍यमपुरुष:अवर्धिष्ठाःअवर्धिषाथाम्अवर्धिढ्वम्
उत्‍तमपुरुष:अवर्धिषिअवर्धिष्वहिअवर्धिष्महि

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवर्धिष्यतअवर्धिष्येताम्अवर्धिष्यन्त
मध्‍यमपुरुष:अवर्धिष्यथाःअवर्धिष्येथाम्अवर्धिष्यध्वम्
उत्‍तमपुरुष:अवर्धिष्येअवर्धिष्यावहिअवर्धिष्यामहि

इति